मुख्यमंत्री डॉ. यादवो राष्ट्रिय कैडेट कोर दिवसेऽददात् शुभकामनाः
भाेपालम्, 23 नवंबरमासः (हि.स.)।अद्य राष्ट्रियकैडेट्कोर् (एनसीसी) ७८ वर्षाणि पूर्णानि सन्ति। १९४८ तमे वर्षे स्थापितं एनसीसी विश्वस्य बृहत्तमं वर्दीधारी युवसङ्गठनम् अस्ति । राष्ट्रियकैडेट्कोर् भारते विश्वस्य बृहत्तमः युवासङ्गठनः अस्ति, यत्र १२ लक्षाध
मुख्यमंत्री डॉ. यादव ने राष्ट्रीय कैडेट कोर  दिवस पर दी शुभकामनाएं


भाेपालम्, 23 नवंबरमासः (हि.स.)।अद्य राष्ट्रियकैडेट्कोर् (एनसीसी) ७८ वर्षाणि पूर्णानि सन्ति। १९४८ तमे वर्षे स्थापितं एनसीसी विश्वस्य बृहत्तमं वर्दीधारी युवसङ्गठनम् अस्ति । राष्ट्रियकैडेट्कोर् भारते विश्वस्य बृहत्तमः युवासङ्गठनः अस्ति, यत्र १२ लक्षाधिकाः कैडेट्-जनाः सन्ति । भारतीयसेनायाः सह सम्बद्धं स्वैच्छिकं संस्था अस्ति । एनसीसी इत्यस्य शासनं शिक्षामन्त्रालयेन अपि भवति । एनसीसी-सङ्घस्य निर्माणं १९४८ तमे वर्षे जुलै-मासस्य १५ दिनाङ्के अभवत् तथापि प्रतिवर्षं नवम्बरमासस्य चतुर्थे रविवासरे एनसीसी-दिवसः आचर्यते, यतः १९४७ तमे वर्षे तस्मिन् दिने दिल्लीनगरे प्रथमानि यूनिटानि स्थापितानि आसन् ।मुख्यमन्त्री डॉ. मोहनयादवः एनसीसी-दिने शुभकामनाम् अयच्छत्

मुख्यमन्त्री डॉ. यादवः सामाजिकमाध्यमेषु लिखितवान् यत् राष्ट्रीयकैडेटकोर् दिवसे हार्दिकं अभिवादनं शुभकामनाश्च। एकतायाः अनुशासनेन च राष्ट्रसेवायाः कृते स्वव्यक्तित्वस्य विकासाय छात्राणां प्रयत्नाः सर्वदा फलं ददतु। ते राष्ट्रस्य रक्षणार्थं साहसस्य, सामूहिकप्रयत्नस्य, परिश्रमस्य च मूल्यानि निरन्तरं प्रवर्तयन्तु।

---------------

हिन्दुस्थान समाचार