Enter your Email Address to subscribe to our newsletters

मुंबई,23 नवंबरमासः ( हि.स.) ।
मुन्नाभायां ठाणे नगरे च पर्यावरणकार्ये तथा वरिष्ठपत्रकारितायां निरन्तरं निरतः डॉ प्रशान्तः रेखा रविन्द्र सिनकर नामकः व्यक्तिः, यस्य जीवनं हरितचिन्तायै जलसंरक्षणाय पर्यावरणजागरूकतायै च समर्पितम् अस्ति, प्रतिष्ठितेन प्राइड ऑफ् नेशन एक्सीलेंस अवार्ड 2025 इत्यनेन सम्मानितः अभवत्।
एतत् गौरवपूर्णं राष्ट्रीयं पुरस्कारं दिल्ल्यां J J S S संस्थया डॉ सिनकर महोदयाय प्रदत्तम्। तस्य अटूटम् प्रभावी च कार्यं यत् पर्यावरणसंरक्षणे, प्रदूषणनियन्त्रणस्य क्षेत्रे, सततजलव्यवस्थापनायां सार्वजनिकजागरूकतायां च कृतम्, तस्मात् एषः सम्मानः प्रदानितः।
डॉ सिनकर विगत 26 वर्षेषु पर्यावरणपत्रकारिताद्वारा सामान्यजनानां प्रति प्रकृतेः महत्त्वं निरन्तरं प्रेषयन्ति स्म। सः नदीनां सरसां च संरक्षणम्, वृक्षसंरक्षणम्, जीवविविधतारक्षणम्, जलवायुपरिवर्तनम्, प्लास्टिकप्रदूषणम्, जलसंकटादीनि गम्भीरविषयान् आहित्य सततं लेखरूपेण प्रस्तुतवान्। तस्य लेखनं समाजोपयोगिनीनां अनेकानां पहलानां प्रोत्साहकं जातम्। सः स्थानीयराज्यप्रशासनैः विद्यालयैः महाविद्यालयैः सामाजिकसंस्थाभिः च सह मिलित्वा पर्यावरणजागरूकतायाः अभियानानि अपि आरब्धवान्।
तस्य जनजागरूकतायाः कार्यस्य प्रत्यक्षं प्रभावं ठाणे मुंबई प्रदेशेषु राज्यस्य च अन्येषु भागेषु दृश्यते। नेचर-संयोगे इति सन्देशः युवा-पीढ़्याः मध्ये यथावत् प्रेषितः। स्वप्ने सः शुचिः हरितः सततजीवनयुक्तः भविष्यः इति दृष्टवान्।
डॉ सिनकर भावुकभावेन अवदत् – एषः सम्मानः केवलं मम न, अपि तु प्रत्येकस्य तस्य नागरिकस्य, यः पर्यावरणस्य निमित्तं परिश्रमं करोति। वयं सर्वे मिलित्वा एव पृथिवीं सुरक्षितां कर्तुं शक्नुमः।
पूर्वं तेन राज्यस्तरीयाः राष्ट्रियाः अन्ता राष्ट्रियाः च अनेके पुरस्काराः प्राप्ताः।
---------------
हिन्दुस्थान समाचार