Enter your Email Address to subscribe to our newsletters

कोलकाता, 23 नवंबरमासः (हि.स.)। पश्चिमबङ्गस्य राज्यपालः सी वी आनन्द बोसः सत्यसाईबाबायाः शततमाविर्भावदिने श्रद्धाञ्जलिं अर्पितवान् इति सूचना तस्य विशेषकर्तव्याधिकृत्या प्रदत्ता।
रविवासरे राजभवनस्य सामाजिकमाध्यमे एकः सन्देशः प्रकाशितः यस्मिन् लिखितम् आसीत यत् माननीयराज्यपालेन भगवानं श्रीसत्यसाईबाबं शततमाविर्भावदिने श्रद्धया अर्चितम्।
अन्ध्रप्रदेशस्य तेलङ्गानाराज्यस्य च शासनानि अधिकृतरूपेण भगवानः बाबायाः शताब्दीमहोत्सवं सम्यक् आचरन्ति इति अस्यां श्रद्धाञ्जल्यां सत्यं सौन्दर्यम् अस्ति। प्रशान्तिनिलयम् इत्यत्र पुट्टपर्थीस्थले तयेव तिथिविशेषे त्रयोदशदिनात् ते षड्विंशत्यधिकत्रिंशद्दिनपर्यन्तं शताब्दीसमारोहाः आयोजिताः यत्र भगवानः बाबायाः नित्यं जीवितः प्रेम, सेवा, विश्वबन्धुत्वस्य च संदेशः स्मर्यते।
सन्देशे परं लिखितं यत् भगवानः बाबायाः दिव्यजीवनम् च तस्य नित्यः उपदेशः अस्माकं प्रतिदिनजीवनं मार्गदर्शयति, यः निष्कामसेवा, करुणा, आध्यात्मिकश्रेष्ठतायाः च प्रेरणां ददाति।
एतस्य ऐतिहासिकस्य क्षणस्य सम्यगनुस्मरणाय भारतसरकारा श्रीसत्यसाईबाबायाः सम्मानार्थं विशेषं स्मारकनाणकं विशेषडाकटिकां च प्रकाशयति।
भगवानः श्रीसत्यसाईबाबायाः अनुग्रहः सर्वेषां कृते नित्यं वर्धताम्। ---------------
हिन्दुस्थान समाचार