Enter your Email Address to subscribe to our newsletters

सतना, 23 नवंबरमासः (हि.स.)।मध्यप्रदेशे मुख्यमन्त्री तीर्थदर्शनयोजनायाः (सीएम तीर्थदर्शनयोजना) अन्तर्गतं रीवाप्रभागस्य वृद्धानां तीर्थयात्रिकाणां कृते विशेषरेलमार्गेण रामेश्वरमदुराययोः तीर्थयात्रायाः प्रस्तावः क्रियते। प्रभागस्य विभिन्नजिल्हेभ्यः चयनिताः वृद्धाः तीर्थयात्रिकाः अद्य विशेषतीर्थदर्शनरेलयाने प्रस्थान करिष्यन्ति। इयं रेलयाना रामेश्वरमतः मदुरैतः च नवम्बर् २९ दिनाङ्के प्रत्यागमिष्यति।
सतनासमाहर्ता डॉ. सतीश कुमार एस. एषा रेलयाना रीवातः २००, सतनातः २००, सीधीतः १७९, मैहारमण्डलात् २०० वृद्धानां निःशुल्कयात्राः करिष्यन्ति। यात्रायां सर्वेषां तीर्थयात्रिकाणां निःशुल्कवासः, भोजनं, जलं, चायं, जलपानं च प्रदत्तं भविष्यति । सर्वेषां तीर्थयात्रिकाणां कृते मौसमस्य अनुकूलानि वस्त्राणि, अन्यानि नित्यसामग्रीणि, औषधानि च वहितुं सूचितम् अस्ति । यात्रिकाः रेलयानस्य प्रस्थानात् एकघण्टापूर्वं अर्थात् प्रातः १० वादने रेलस्थानकं प्राप्तुं प्रार्थिताः सन्ति।
सतनामण्डलस्य सर्वेभ्यः तहसीलदारेभ्यः जिलाधिकारिणा डॉ. सतीशकुमार एस इत्यनेन निर्देशः दत्तः यत् तीर्थयात्रिकाः प्रस्थानार्थं प्रातः ९:३० वादनपर्यन्तं रेलस्थानके उपस्थिताः भवेयुः।
उल्लेखनीयं यत् राज्यसर्वकारेण वरिष्ठनागरिकाणां निःशुल्कयात्राप्रदानाय मुख्यमन्त्री तीर्थदर्शनयोजना कार्यान्विता अस्ति। अस्याः योजनायाः अन्तर्गतं ६० वर्षाणाम् उपरि मध्यप्रदेशस्य निवासिनः निःशुल्कयात्रायाः एकवारं अवसरं प्राप्नुवन्ति ।
हिन्दुस्थान समाचार