सरदार वल्लभभाई पटेलस्य 150 तमां जयंतीम् उपलक्ष्य मुख्यमंत्री सायोऽद्य यूनिटी मार्चमासे दर्शयिष्यति हरितध्वजम्
रायपुरम् 23 नवंबरमासः (हि.स.)। भारतानां प्रथमः उपप्रधानमन्त्री देशस्य लौहमनुष्यः इति विख्यातः सरदारवल्लभभाईपटेलस्य १५०-मा जयंती उत्सवेन चिनूयते। अस्मिन्नवसरे राजधानी रायपुरनामनगरं प्रति अद्य रविवासरे मुख्यन्त्रि विष्णुदेवसायः यूनिटी मार्च इत्यस्
े मुख्यमंत्री  विष्णु देव साय


रायपुरम् 23 नवंबरमासः (हि.स.)।

भारतानां प्रथमः उपप्रधानमन्त्री देशस्य लौहमनुष्यः इति विख्यातः सरदारवल्लभभाईपटेलस्य १५०-मा जयंती उत्सवेन चिनूयते। अस्मिन्नवसरे राजधानी रायपुरनामनगरं प्रति अद्य रविवासरे मुख्यन्त्रि विष्णुदेवसायः यूनिटी मार्च इत्यस्य यात्रां हरितध्वजेन प्रेषयिष्यति।

उल्लेखनीयम् यत् भारतीयजनतायुवामोर्चा इत्यस्य प्रदेशात् चयनिताः बहत्तर युवकाः अद्य मध्यान्हे द्वादशवादने बस्याः माध्यमेन रायपुरात् नागपुरम् प्रति प्रस्थिताः भविष्यन्ति।

मुख्यमन्त्री विष्णुदेवसायः, भाजपाप्रदेशाध्यक्षः किरणदेवः, उपमुख्यमन्त्री अरुणसावः च हरितध्वजं दर्शयित्वा तां टोलीं क्रीडाऽकादमी इत्यस्य दिशि प्रेषयिष्यन्ति।

हिन्दुस्थान समाचार