सरगुजा: लखनपुराय लब्धं सर्व समाज मांगलिक भवनं, मंत्री राजेश अग्रवालः कृतवान् लोकार्पणम्
अंबिकापुरम्, 23 नवंबरमासः (हि.स.)। सरगुजा-जनपदस्य लखनपुर-नगर-पञ्चायते रविवासरे महत्वपूर्णसेवायाः उपहारः प्रापितः, यदा पर्यटन-संस्कृति-मन्त्रिणा राजेश-अग्रवाल-महाभागेन डॉ. भीमराव-अम्बेडकर- सर्वसमाज-माङ्गलिक-भवनस्य लोकार्पणं कृतम्। आधुनिकसुविधाभिः
सामाजिक भवन का लोकार्पण


समाजिक भवन का लोकार्पण


अंबिकापुरम्, 23 नवंबरमासः (हि.स.)।

सरगुजा-जनपदस्य लखनपुर-नगर-पञ्चायते रविवासरे महत्वपूर्णसेवायाः उपहारः प्रापितः, यदा पर्यटन-संस्कृति-मन्त्रिणा राजेश-अग्रवाल-महाभागेन डॉ. भीमराव-अम्बेडकर- सर्वसमाज-माङ्गलिक-भवनस्य लोकार्पणं कृतम्। आधुनिकसुविधाभिः सुसज्जितं तत् भवनं सामाजिक–सांस्कृतिक–माङ्गलिक-आयोजनानां कृते स्थानिकजनानां समर्पितं केन्द्रं भविष्यति।

लोकार्पण-समारोहे लुन्ड्रा-विधायकः प्रबोध-मिञ्ज्, नगरपञ्चायत-अध्यक्षा सावित्री-साहू च, सह अपारसंख्यक-जनप्रतिनिधयः नागरिकाश्च उपस्थिताः आसन्। अतिथीनां पुष्पगुच्छैः शालोपनयनैश्च पारम्परिकरीत्या स्वागतं कृतम्।

मन्त्री राजेश-अग्रवालोऽवदत् यत् एतत् भवनं क्षेत्रस्य सामाजिकैक्यस्य सांस्कृतिकविविधतायाश्च प्रतीकं भवति। तेन उक्तं यत् मुख्यमन्त्री विष्णुदेव-साय-नायकत्वे सरकारः सर्ववर्गान् सुदृढान् कर्तुम् उत्सृता अस्ति, च एतत् भवनं तस्य दिशायां सार्थकं चरणम्। तेन विश्वासः अपि व्यक्तः यत् अधुना लखनपुरे विशालानि सामाजिक-माङ्गलिक-आयोजनानि सरलतया सम्पन्नानि भविष्यन्ति, येन सामाजिकसमरसतायाः नूतना ऊर्जा लभ्येत।

लुन्ड्रा-विधायकः प्रबोध-मिञ्ज् एतस्य भवनस्य आवश्यकतां प्रकाश्य अवदत् यत् एषा सुविधा सर्वसमाजगतिविधीनां सुदृढीकरणं करिष्यति। नगरपञ्चायत-अध्यक्षा सावित्री-साहू उपस्थित-अतिथीनां नागरिकानां च प्रति कृतज्ञतां व्यक्तवती।

समारोहे जनाः राज्य-सर्वकारस्य जनकल्याणकारी-उपक्रमानाम् प्रशंसा कृतवन्तः तथा आशां व्यक्तवन्तः यत् एते विकास-कार्या: क्षेत्रस्य सामाजिक-रचनां अधिकं सुदृढां करिष्यन्ति। लोकार्पणानन्तरं मन्त्री-अग्रवालः स्थानिय-नागरिकैः सह मेलनं कृत्वा विकास-योजनानां विषये सूचना दत्तवान्; क्षेत्रवासिभिः च तस्य प्रति आभारः व्यक्तः।

---------------

हिन्दुस्थान समाचार