रक्तदुर्गस्य त्रिदिवसीयस्य समागमस्य शुभारंभः
नवदिल्ली, 23 नवंबरमासः (हि.स.)। श्रीगुरुतेगबहादुरस्य ३५०तम-शहीदी-दिवसस्य अवसरात् लालकिलेऽस्य ऐतिहासिक-प्राङ्गणे अद्य आरभ्य त्रिदिवसीय-भव्य-समागमस्य शुभारम्भः भवति। एतां सूचनाṃ मुख्यमन्त्री रेखा गुप्ता इत्यनेन स्वस्य सोशल-मीडिया–अकाउन्ट् X इत्यत्
दिल्ली की मुख्यमंत्री रेखा गुप्ता गुरुवार को लाल किला क्षेत्र का दौरा करते हुए


नवदिल्ली, 23 नवंबरमासः (हि.स.)।

श्रीगुरुतेगबहादुरस्य ३५०तम-शहीदी-दिवसस्य अवसरात् लालकिलेऽस्य ऐतिहासिक-प्राङ्गणे अद्य आरभ्य त्रिदिवसीय-भव्य-समागमस्य शुभारम्भः भवति।

एतां सूचनाṃ मुख्यमन्त्री रेखा गुप्ता इत्यनेन स्वस्य सोशल-मीडिया–अकाउन्ट् X इत्यत्र अद्य एव साझा कृतम्।

सा अवदत्—धर्मस्य मानवतात्याश्च रक्षणाय अद्वितीयं बलिदानं दत्त्वा यां इतिहासप्रसिद्धां शहादताम् अकरोत्, तस्यै श्रीगुरुतेगबहादुरसाहेबस्य स्मरणाय एषः त्रिदिवसीयः समागमः अद्य आरब्धः।

मुख्यमन्त्री उक्तवती—

अस्मिन् समागमे गुरु-साहेबस्य जीवनसम्बद्धाः प्रेरणादायिनः प्रसङ्गाः विशेष-संग्रहालयस्य, लाइट्-अण्ड्-साउंड्-शो-रूपेण, संकीर्तन-मार्गेण च अर्थपूर्णतया प्रस्तुताः भविष्यन्ति।

सा सर्वान् जनान् अस्मिन् पावने आयोजने आमन्त्रयति स्म।

अन्ते सा अवदत् यत्

आगच्छाम, वयं सर्वे मेलित्वा गुरु-साहेबानां चरणयोः प्रणमाम, तेषां अमरं संदेशं नूतन-पीढीषु सम्यक् प्रापयाम।

---

---------------

हिन्दुस्थान समाचार