सरायकेलायां मार्गनिर्माणसामग्रीभिः पूरितं हाईवा प्रपतितं, पिता–पुत्री मृतौ, पत्नी गंभीर रूपेण आहता
सरायकेला, 23 नवंबरमासः (हि.स.)। सरायकेला–खरसावां-जनपदस्य काण्ड्रा-थानाक्षेत्रे रविवासरस्य प्रभाते दुःखदः सङ्कटः मार्गदुर्घटनारूपेण अभवत्, यस्मिन् एकस्यै एव कुलस्य द्वौ सदस्यौ मृत्युम् अगच्छताम्, एकं च महिला गम्भीररूपेण आहताभूत्। स्थानीय-जनानुसार
घटनास्थल की तस्वीर


सरायकेला, 23 नवंबरमासः (हि.स.)।

सरायकेला–खरसावां-जनपदस्य काण्ड्रा-थानाक्षेत्रे रविवासरस्य प्रभाते दुःखदः सङ्कटः मार्गदुर्घटनारूपेण अभवत्, यस्मिन् एकस्यै एव कुलस्य द्वौ सदस्यौ मृत्युम् अगच्छताम्, एकं च महिला गम्भीररूपेण आहताभूत्।

स्थानीय-जनानुसारं पलुबेडा-प्रदेशे मार्गनिर्माण-कार्ये नियोजितायाः लीडिङ् कन्स्ट्रक्शन इति संस्थायाः गिट्टिभारितः हायवा-वाहनं सहसाऽनियन्त्रितं भूत्वा पतितम्।दुर्घटना अतिविकटाऽभवत् यस्य फलतः मार्गस्य पार्श्वे स्थितौ सप्तत्रिंशत्-वर्षीयः बीरबल-मुर्मू, तस्य च सार्धद्वय-वर्ष-वयस्का कन्या अनुश्री—उभौ अपि तस्मिन् स्थले एव मृतौ।

बीरबलस्य पत्नी गम्भीरम् आघातम् अलभत, या काण्ड्रा-पुलिसदलस्य साहाय्येन उपचारार्थं चिकित्सालयं नीताऽसीत्, यत्र उपचारः प्रवर्तमानः अस्ति।

हायवा-वाहनस्य पतनसमये जातस्य भेरी-ध्वनिं श्रुत्वा समीपस्थाः जनाः शीघ्रं घटनास्थलं प्राप्तवन्तः, किन्तु तावत्काले पितरं पुत्रीं च रक्षितुं न शक्ताः।सूचना प्राप्त्वा काण्ड्रा-थानाध्यक्षः पुलिसबलसहितम् उपस्थितः, राहत-उद्धार-कार्यं च आरब्धम्।

दुर्घटनानन्तरं ग्रामीणेषु रोषः प्रबलो अभवत्। ते पीडित-कुटुम्बाय यथोचितं मुआवजनं दातुम्, चालकस्य प्रमादस्य विस्तीर्णां जांचं कर्तुम्, मार्गे स्थूल-वाहनानां सुरक्षित-परिचालनाय कठोरान् उपायान् च अवलम्बनीयानीति मागन्ति।ते वदन्ति—यावत् निर्माण-कम्पनी उत्तरदायित्वं न गृह्णाति, तावत् एतादृशाः दुर्घटनाः न निवारयितुं शक्यन्ते।

-------------

हिन्दुस्थान समाचार