उत्कृष्ट कार्यकर्तारः मतदातृकेंद्राधिकारिणो नगर पंचायत कर्मिणश्च सम्मानिताः
फर्रुखाबादम्, 24 नवंबरमासः (हि. स.)। जनेप्यां विधानसभा-निर्वाचनक्षेत्राणां निर्वाचकनामावलयाः विशेषगहनपुनरीक्षणे (एसआईआर) उत्कृष्टकार्यं कुर्वन्तः बीएलओ-नगरपञ्चायतकर्मचारिणश्च सम्मानिताः भविष्यन्ति। नगरपञ्चायत-अध्यक्षस्य प्रतिनिधिः नदीम् फारुखी स
बीएलओ और नगर पंचायत कर्मियों के साथ बैठक करते नजर पंचायत अध्यक्ष


फर्रुखाबादम्, 24 नवंबरमासः (हि. स.)।

जनेप्यां विधानसभा-निर्वाचनक्षेत्राणां निर्वाचकनामावलयाः विशेषगहनपुनरीक्षणे (एसआईआर) उत्कृष्टकार्यं कुर्वन्तः बीएलओ-नगरपञ्चायतकर्मचारिणश्च सम्मानिताः भविष्यन्ति।

नगरपञ्चायत-अध्यक्षस्य प्रतिनिधिः नदीम् फारुखी सोमवासरे सूचितवान् यत् बूथ-स्तरीय-अधिकारीणः मतदातॄन् प्रति गृहे गत्वा मतगणना-पत्रकानि वितरन्ति। तथा मतदातृभिः पूरितानि पत्रकानि पुनः संगृह्य बीएलओ-माध्यमेन अपलोडन-कार्यं क्रियते।

नगरपालिका-कर्मचारी रजतकुमारः अवेदयत् यत् उपजिल्ला-निर्वाचनाधिकाऱिणः आदेशेन अध्यक्ष-अधिशाषी-अधिकारीभ्यां संयुक्ततया निर्देशः प्राप्य सूचीनुसारं निकायस्य सर्वेषां कार्यालय-कर्मचारिणां ड्यूटी प्रत्येके बूथे बीएलओ-सहाय्यार्थं नियोजिता।

एतेन बीएलओ-सहयोगेन मतदातॄणां एसआईआर-पत्रकभरणस्य तथा शत-प्रतिशत-प्रपत्र-समर्पणस्य सम्भवना सुनिश्चितेति।

ये बीएलओ नगरपञ्चायत-कर्मचारी च परस्पर-सहकारेण शत-प्रतिशतं गणनापत्रक-भरणम्, बीएलओ-एप् मध्ये च अपलोडनम् कृत्वा उत्कृष्टकार्यं करिष्यन्ति, ते सम्माननेन अभिषेक्ताः भविष्यन्ति।

---------------

हिन्दुस्थान समाचार