Enter your Email Address to subscribe to our newsletters

कटिहारः, 24 नवंबरमासः (हि.स.)।
मद्यनिषेधम्, उत्पाद-निबन्धनविभागस्य आधिपत्ये 26 नवम्बर् इत्यस्मिन् दिने कटिहार्-जिलायां नशा-मुक्ति-दिवसः आचरितः भविष्यति। तस्मिन् अवसरे विविधकार्यक्रमाः आयोजयिष्यन्ते, यस्य उद्देश्यः मद्यनिषेधनीतेः प्रभाविकार्यान्वयनम् तथा नशीलेषु द्रव्येषु च तेषां दुष्प्रभावेषु जनजागरूकताया विस्तारः इति।
अस्मिन् दिने पटना-नगरस्य अधिवेशनभवने आयोजितस्य मुख्यकार्यक्रमस्य जीवप्रसारणं (लाइव वीडियो स्ट्रीमिंग) कटिहार्-जिलस्य जिला-ग्रामीण-विकास-अभिकरणस्य (डीआरडीए) सभाकक्षे प्रसारयिष्यते। सर्वे मान्य-माध्यमकर्मिणः पत्रकाराश्च अस्मिन् कार्यक्रमे निमन्त्रिताः सन्ति।
व्यशन-मुक्तेः संदेशं जनजनान्तं प्रापयितुं जिला-परियोजना-प्रबन्धकः ‘जीविका’, सिविल्-सर्जनः, जिला-शिक्षा-पदाधिकारी, जिला-कार्यक्रम-पदाधिकारी च सर्व-शिक्षा-अभियानम् इत्येते निर्देशिताः यत् ते स्वस्व-विभागैः—जीविकाभगिनीभिः, आशा-कार्यकर्त्रीभिः, कला-जथैश्च—जिले सर्वत्र नशीलेषां पदार्थानां विषदारुपानां ताडी-पानस्य च दुष्परिणामानां प्रचारप्रसारं कुर्वन्तु।
जागरूकता-अभियानस्य अन्तर्गते 26 नवम्बर् दिने प्रातःकाले स्थानिक-विद्यालयानां छात्र-छात्राभिः सह एकां प्रभात-फेरीं नेष्यति, यत्र नशा-मुक्तेः संदेशयुक्ताः पात्रिका-फलका-फलकाश्च भविष्यन्ति। अस्याः फेरीस्य आयोजनं जिला-शिक्षा-पदाधिकारी सुनिश्चितयिष्यति, यदा कि अधीक्षक-मद्यनिषेधः फलकादीनि ददाति, प्रतिभागिनां कृते पेयजल-अल्पाहारयोः व्यवस्थां च करिष्यति।
---------------
हिन्दुस्थान समाचार