लाचित बरफुकन असमस्य शौर्य–परंपरायाः अमार्ज्यः प्रतीकः - मुख्यमंत्री
गुवाहाटी, 24 नवंबरमासः (हि.स.)। असमस्य मुख्यमन्त्री डॉ. हिमन्तबिस्वसरमा सोमवासरे महानस्य अहोमसेनान्यः लाचित् बरफूकनोः जन्मदिने तं प्रति भावपूर्णां श्रद्धाञ्जलिं दत्तवन्तः। ते अवदन् यत् तस्य अदम्यः साहसः, वीरता, नेतृत्वं च अद्यापि प्रत्येकस्य असमि
The image shared by Assam CM Dr Himanta Biswa Sarma.


गुवाहाटी, 24 नवंबरमासः (हि.स.)।

असमस्य मुख्यमन्त्री डॉ. हिमन्तबिस्वसरमा सोमवासरे महानस्य अहोमसेनान्यः लाचित् बरफूकनोः जन्मदिने तं प्रति भावपूर्णां श्रद्धाञ्जलिं दत्तवन्तः। ते अवदन् यत् तस्य अदम्यः साहसः, वीरता, नेतृत्वं च अद्यापि प्रत्येकस्य असमियस्य प्रेरणास्रोतं अस्ति।

मुख्यमन्त्री स्वस्य सामाजिकमाध्यमसंदेशे अवोचन्— “लाचित् बरफूकनस्य अद्वितीयः पराक्रमप्रवाहः प्रत्येका असमवासिनः रक्ता–रक्तान्तरे प्रवहति, आगामिपीढीभ्यः च सदा मार्गदर्शनं करिष्यति।” लाचित्-दिवसस्य अवसरः प्राप्य तेन तं महावीरं नत्वा उक्तम्— “येन राष्ट्रस्य गरिमा कदापि न नमिता।”

डॉ. हिमन्तबिस्वसरमणा अपि उक्तं यत् राज्यसर्कारा लाचित् बरफूकनस्य शौर्यकथां संरक्षितुं प्रसारयितुं च तस्य नाम्ना पुलिस-अकादमी, स्मारकम्, विद्यालयपाठ्यक्रमं विश्वस्तरीय-प्रशिक्षणसंस्थानं च स्थापयति। ते अवदन् यत् तस्य वीरतायाः विरासत् नवयुवकेषु देशभक्तिं, साहसं, कर्तव्यनिष्ठां च निरन्तरं प्रेरयिष्यति।

--------------

हिन्दुस्थान समाचार