वाराणस्याः मास्टर आदित्यो विद्यालयस्य एवं परिवारस्य च वर्धितवान् गौरवम्
—यूनिफाइड इंटरनेशनल साइबर ओलंपियाड इत्यस्मिन् राष्ट्रिय स्तरे 280तमं स्थानं प्राप्नोत् वाराणसी, 24 नवंबरमासः (हि.स.)। उत्तरप्रदेशस्य वाराणस्यां स्थितस्य काशिहिन्दुविश्वविद्यालयस्य (बीएचयू) मालवीयशिशुविहारस्य तृतीयकक्षायाः प्रतिभाशाली छात्रः मास
प्रतिभाशाली विद्यार्थी मास्टर आदित्य


—यूनिफाइड इंटरनेशनल साइबर ओलंपियाड इत्यस्मिन् राष्ट्रिय स्तरे 280तमं स्थानं प्राप्नोत्

वाराणसी, 24 नवंबरमासः (हि.स.)।

उत्तरप्रदेशस्य वाराणस्यां स्थितस्य काशिहिन्दुविश्वविद्यालयस्य (बीएचयू) मालवीयशिशुविहारस्य तृतीयकक्षायाः प्रतिभाशाली छात्रः मास्टर् आदित्यकुमारसोनी महानां सिद्धिं प्राप्तवान्। आदित्यः १० सप्टम्बर् दिनाङ्के सम्पन्ने यूनिफाइड् इंटरनेशनल् साइबर् ओलिम्पियाड् इत्यस्मिन् राष्ट्रियस्तरे २८०तमं स्थानं, उत्तरप्रदेश–उत्तराखण्डयोः सप्तमं स्थानं च लब्धवान्।

अस्य सफलतायाः निमित्तं मास्टर् आदित्यकुमारसोनिने ३९९६ रूप्यकाणां मूल्ययुक्तं उपहारपैकेजम्, प्रशंसापत्रं, स्वर्णपदकं च प्रदत्तं भविष्यति। बीएचयू-स्य सहायककुलसचिवस्य राजकुमारसोनी इत्यस्य पुत्रत्वेन तस्य अस्यै उपलब्ध्यै कुलं विद्यालयं च हर्षस्य वातावरणेन परिपूर्णानि अभवन्।

आदित्यः अधुना राष्ट्रियस्तरीय-विज्ञान-प्रतिभा-अन्वेषण-परीक्षायाः (National Level Science Talent Search), या ०५ दिसम्बर् २०२५ दिने प्रस्ताविता अस्ति, उत्साहेन तयारीं कुर्वन् अस्ति। पितृराजकुमारसोनी स्वयमेव पुत्रं शिक्षयति। ते अवदन्— आदित्यः न केवलं अध्ययनक्षेत्रे शीर्षस्थः, अपितु कम्प्यूटर्कौशलविषये अपि निपुणः प्रेरणादायकसामग्रीभ्यः जीवनोपयोगीं शिक्षां प्राप्नोति च।

तेन उक्तं यत् उचितमार्गदर्शनस्य सहयोगस्य नित्यप्रोत्साहनस्य च साहाय्येन आदित्यः अधिकं निखिलीकर्तुं शक्यते। आदित्यः प्रारम्भादेव अध्ययनविषये अद्भुतां प्रतिभां, निष्ठां, निरन्तरतात्वं च दर्शयति।

आदित्यस्य सफलतायां विद्यालयपरिवारः अपि अत्यन्तं प्रहृष्टः। उक्तं यत् आदित्यः शैक्षणिकसिद्धिभिः सह क्रीडासु अपि रुचिं वहति, भविष्ये क्रिकेटक्रीडकः भवितुम् इच्छति च।

आदित्यवत् बालकाः न केवलं स्वकुलस्य सम्मानं वर्धयन्ति, अपितु स्वपरिश्रमेन अनुशासनेन उपलब्धिभिः च स्वसहपाठिनां प्रेरणास्रोतो भवन्ति।

---------------

हिन्दुस्थान समाचार