Enter your Email Address to subscribe to our newsletters

मतदातृसूची अद्यतनीकर्तुं तत्र सम्यक्प्रविष्टभ्यश्च दत्तो निर्देशः
गरियाबंदम्, 24 नवंबरमासः (हि.स.)।रायपुरसंभागस्य आयुक्तः महादेवकावरे अद्य कलेक्टर् बी. एस्. उईके इत्यस्य उपस्थितौ राजिम् तथा बिन्द्रानवागढ् विधानसभा-क्षेत्रयोः विविधानि मतदानकेन्द्राणि सञ्चरित्वा विशेषगहनपुनरीक्षणकार्याणां (SIR) निरीक्षणं कृतवान्।
निरीक्षणकाले सः राजिम्- विधानसभा-अन्तर्गत राजिम्तहसीलकाचेर्याम्, कोप्रा–कोमा मतकेन्द्रयोः, तथा बिन्द्रानवागढ् विधानसभा-अन्तर्गत बारूका, तहसील् गरियाबन्द्, नगरपालिका-गरियाबन्द् इत्यादिषु मतदानकेन्द्रेषु मतदाता-सूच्याः अद्यतनकरणम् डिजिटाइजेशन-कार्यं च निरूप्य प्रगतिं समीक्ष्य अवोचत्।
आयुक्तेन कावरेण संबद्धान् बी.एल्.ओ.-अधिकारीन् च निर्देशाः दत्ताः— यत् SIR-अन्तर्गत गणनापत्रके सम्यक् पूर्णा च सूचना अंकितव्याः, कार्यं च नियतसमये समाप्तव्यम्। तेनेदमपि उक्तम्— यथार्थमतदातृणां नामावलिः योजनीया; त्रुटिपूर्णप्रविष्टयः संशोधनीयाः; अवशिष्टाः पात्रमतदातृणोऽपि सम्मिलनीयाः इति, तदर्थं ग्रामवासिभिः सह समुचितः सम्पर्कः संवादश्च स्थापनीयः।
तेन एतदपि निर्दिष्टं यत् मतदाता-सूचेः शुद्धता आगामिनिर्वाचनप्रक्रियायै अतिमहत्त्वपूर्णा, अतः प्रत्येकप्रविष्टेः शुद्धता निश्चीयताम्।
निरीक्षणसमये आयुक्तः दैनिकलक्ष्यं निर्धारित्य कार्यसमापनाय निर्देशान् दत्तवान् तथा उक्तवान्— यत् मतदाता-सूच्यद्यतनकार्ये कापि प्रमादता न कर्तव्या।
अस्मिन् अवसरे एस्.डी.एम् राजिम् विषालमहाऱाण, गरियाबन्द्तहसीलदारः चितेशदेवाङ्गन तथा स्थानीयजनप्रतिनिधयः अधिकारी–कर्मचारिणश्च उपस्थिताः।
---------------
हिन्दुस्थान समाचार