Enter your Email Address to subscribe to our newsletters

जम्मू, २४ नवम्बरमासः (हि.स.)।
डोगरराजकुलस्य राजकुमारः रणविजयसिंहः मिस्रदेशे आयोजितायाम् आईएसएसएफ् विश्वचैम्पियनशिप् २०२५ स्वर्णपदकं प्राप्तवन्तं रविन्दरसिंहं सम्मानयितुं हरिनिवासप्रासादे विशेषसमारोहम् आयोजितवान्। राजकुमारः रणविजयसिंहः, राजकुमारी आदिश्रीसिंहा, स्मृतिसिंहा, फराधसहिता च उक्तवान् यत् रविन्द्रस्य स्वर्णपदकेन प्रत्येकभारतीयम् गर्वम् अनुभवति।
गर्वितडोगरत्वेन तस्य समर्पणं अखिलभारतीयभावस्य आदर्शं दृश्यते, यत् अस्माकं युवानां कृते उज्ज्वलमुदाहरणं स्थापयति। तेन भारतीयसैनिकस्य दले रविन्द्रस्य सेवाम् अपि प्रकाशिता या तस्य पूर्वजेन महता डोगरमहाराजेन गुलाबसिंहेन स्थापिताऽभूत्। राजकुमारः अवदत्— “रविन्द्रः दुर्गमे दब्बरबिश्नाहनाम्नि ग्रामे वसति, यत्र सुविधाः अल्पाः, तथापि सः विश्वविजयी जातः।”
रविन्दरसिंहेन राजकुमारं रणविजयसिंहं डोगरराजकुलं च प्रति कृतज्ञता व्यक्ता। सः अवदत्— “एतत् विजयम् अहं मम परिवाराय, सेनायै, डाबरबिश्नाहग्रामवासिभ्यश्च समर्पयामि। डोगरराजकुलात् प्राप्ता एषा मान्यता माम् अधिकं प्रयतितुं प्रेरयति।” दब्बरबिश्नाहस्य पूर्वसर्पञ्चः अजितसिंहचरकः अपि राजकुलं प्रति धन्यवादं व्यक्तवान्— “वयम् अस्मिन् सम्माननेन अत्यन्तं स्पृष्टाः। रविन्द्रस्य सफलता अस्माकं ग्रामस्य युवान् च अन्यांश्च प्रेरयति।”
हिन्दुस्थान समाचार / अंशु गुप्ता