मानपुर–मोहला मध्ये मतदाता-पुनरीक्षण-कार्यक्रमस्य अन्तर्गतं राजस्व-अधिकारीणाम् अनुक्षणं निरीक्षणं कृतम्
निरीक्षण-काले बीएलओतः स्पष्टीकरणं आहृतम्, शनिवासरे च रविवासरे अधिकारिणः उपस्थितिम् रहितवन्तः
मानपुर–मोहला मध्ये मतदाता-पुनरीक्षण-कार्यक्रमस्य अन्तर्गतं राजस्व-अधिकारीणाम् अनुक्षणं निरीक्षणं कृतम्


मोहला, 24 नवंबरमासः (हि.स.)। मतदाता-सूची-पुनरीक्षण-कार्यक्रमस्य अन्तर्गतं कलेक्टर तुलिका प्रजापति निर्देशनेन अद्य सोमवासरे विकासखण्ड-मोहला तथा मानपुरे राजस्व-विभागस्य उच्च-अधिकारीणां द्वारा औचक निरीक्षणं कृतम्। निरीक्षण-दले अपर-कलेक्टरः जी.आर. मरकाम्, अनुविभागीय-अधिकारीः राजस्व-मोहला श्री हेमेंद्र-भूआर्य, अनुविभागीय-अधिकारीः राजस्व-मानपुर अमित-नाथ्-योगी च सम्बन्धितः तहसीलदारः सहभागी आसन्।

निरीक्षण-काले मानपुर-विकासखण्डस्य औंधी, मानपुर, कांदाड़ी, सीतागांव, खड़गांव च विकासखण्ड-मोहला डुमरटोला, पददाटोला, मरारटोला, धोबेदंड्, मोहभट्ठा ग्रामेषु आगमितवन्तः। अधिकारी-दले विभिन्न-पोलिंग-स्टेशन-स्थानानि निरीक्ष्य बूथ-लेवल-अधिकारीणां कार्याणि समीक्ष्य आवश्यकनिर्देशान् प्रदत्तवन्तः।

निरीक्षण-काले औंधी-प्रदेशे गंभीर-अनियमितता दृश्यते। सूचनायाः अनुसारं अत्र प्रायः 350 ऑफलाइन-प्रपत्राणि (Form-6 आदयः) प्राप्तानि, किन्तु तेषु केवलं 26 आवेदनाः एव ऑनलाइन प्रविष्टाः। शेष-प्रपत्राणां ऑनलाइन-प्रविष्टेः विलम्बः अतीव दृष्टः, यः निर्वाचन-आयोगस्य निर्देशानां उल्लङ्घनं करोति। उक्त-लापरवाही-अधिगताः निरीक्षण-दले सम्बन्धितः बीएलओतः स्पष्टीकरणं आहृत्य आवश्यकनिर्देशान् दत्तवन्तः। एवं च शेष-प्रपत्राणां तत्काल-ऑनलाइन-प्रविष्टि सुनिश्चिताय निर्देशाः प्रदत्ताः। निरीक्षणकाले अन्यत्र दोषानां निराकरणाय अपि अधिकारीणां द्वारा आवश्यकमार्गदर्शनं प्रदत्तम्। प्रत्येकं बीएलओ प्रतिदिन-प्रगति-प्रतिवेदनम् निरीक्षण-दलाय तथा नियन्त्रण-कक्षे प्रस्तुतं कर्तुं अनिवार्यम्, यथा कार्यस्य निरन्तर-पर्यवेक्षणं साध्यते। अधिकारीणां स्पष्टिकरणम् यत् भविष्ये अस्य प्रकारस्य दोषं वा विलम्बः पुनरावृत्तिः भवेत् चेत् सम्बन्धित-अधिकारीणां विरुद्धं नियम-अनुसारं कार्यवाही भविष्यति।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता