Enter your Email Address to subscribe to our newsletters

वाराणसी, 24 नवंबरमासः (हि.स.)।
राष्ट्रियस्वयंसेवकस्य संघस्य शताब्दीवर्षस्य उपलक्ष्ये विशेषगृहसंपर्क-अभियानेन स्वयंसेवकाः गृहे गृहे गच्छन्तः नागरिकैः सह संवादं कुर्वन्ति स्म। सोमवारे अभियानस्य अन्तर्गतं संघस्य काशीदक्षिणक्षेत्रस्य सन्तरविदासनगर-जानकीशाखायाः स्वयंसेवकैः गृहं गृहं गत्वा लोकैः सह सम्पर्कः स्थापितः।
अयं अभियानः भगवानपुरबस्त्यां होली चिल्ड्रेन पब्लिक स्कूलतः आरभ्य बालाजी-कालोनी, हरिओमनगर-कालोनी, जानकीनगर-कालोनी, सत्यमनगर-कालोनी, पटेलनगर-कालोनी इत्यादिषु प्रदेशेषु सञ्चालनं प्राप्तवान्। अभियानकाले स्वयंसेवकैः गृहं गृहं गत्वा नागरिकैः सह संवादः कृतः।
अस्मिन् संवादे सामाजिकसमरसता, कुटुम्बप्रबोधनम्, पर्यावरणसंरक्षणम्, नागरिककर्तव्यबोधः, स्वदेशीजीवनशैली चेति ‘पञ्चपरिवर्तन’ इत्यस्य पञ्च प्रमुखबिन्दुषु विस्तारतः चर्चा कृता। एतस्य विषयस्य सूचना शाखायाः रविन्द्रसिंहेन दत्ता।
जनसम्पर्क-अभियाने साकेतः, अशोकः, धैर्यवर्धनसिंहः, विकासतिवारी, मनोजः, पवन्सिंह इत्यादयः स्वयंसेवकाः सहभागित्वं कृत
वन्तः।
---------------
हिन्दुस्थान समाचार