Enter your Email Address to subscribe to our newsletters



रामगढम् 24 नवंबरमासः (हि.स.)। रामगढ्-महाविद्यालये विनोबा-भावे-विश्वविद्यालय-स्तरीय अन्तरमहाविद्यालय-पुरुष-वॉलीबॉल-प्रतियोगिता 2025–26 इति सोमवारे उद्घाटनम् अभवत्। अस्य द्विदिवसीय-प्रतियोगितायाः आयोजनं महाविद्यालय-परिसरस्य क्रीडाक्षेत्रे क्रियमाणम् अस्ति। समारोहस्य मुख्य-अतिथयः विश्वविद्यालयस्य क्रीडा-निदेशकः डॉ. राखो हरिः, महाविद्यालयस्य प्राचार्या डॉ. रत्ना पाण्डे, प्रो-इन्चार्ज् डॉ. रणविजय देव्, तथा बर्सर् डॉ. आर्.के. उपाध्याय इत्येते संयुक्तरूपेण क्रीडकेभ्यः परिचयं कृत्वा उद्घाटनम् अकुर्वन्।
कार्यक्रमे स्वागतम्-अभिभाषणे महाविद्यालयस्य प्राचार्या डॉ. रत्ना पाण्डे अवदत् यत्— “पराजयः विजयश्च न प्रधानम्। प्रधानं तु यत् सर्वे क्रीडकाः क्रीडा-भावनया सह क्रीडेयुः।”
विश्वविद्यालय-स्तरे क्रीडकानां ख्यातिः वर्धमाना — डॉ. राखो
अस्मिन् अवसरे मुख्य-अतिथिः विश्वविद्यालयस्य गेम्-इन्चार्ज् डॉ. राखो हरिः अवदत् यत्— “विश्वविद्यालय-स्तरे क्रीडाया विकासे अत्यधिकं ध्यानं दीयते। क्रीडकेभ्यः वर्षपर्यन्तं अभ्यासः आवश्यकः, तदा एव अस्माकं प्रदर्शनं श्रेष्ठं भविष्यति।” अस्याः क्रीडा-प्रतियोगितायाः आयोजनं ऑर्गेनाइजिङ्-सेक्रेटरी डॉ. राहुल तथा रामगढ-महाविद्यालयस्य स्पोर्ट्स्-कोऑर्डिनेटर् प्रो. असीम खलखो इत्येतयोः निरीक्षणे अभवत्। उद्घाटन-समारम्भे मंच-निर्वहनं प्रो. विजेता तिग्गा तथा डॉ. शाहनवाज् खान इत्येताभ्यां कृतम्। मै च्-कालखण्डे कॉमेंटेटर-भूमिका प्रो. मोहित् जैन इति निर्वहितवान्।
एतेषु दलषु जाताः स्पर्धाः
प्रथमस्पर्धा सन्त् कोलम्बा कॉलेज् तथा जेजे कॉलेज् झुमरीतिलैयायाः मध्ये अभवत्, यस्मिन् सन्त् कोलम्बा कॉलेज् विजयी अभवत्। द्वितीयं मैच् जुबिली कॉलेज् तथा रामगढ् कॉलेज् मध्ये अभवत्, यस्मिन् रामगढ् कॉलेज् विजयी अभवत्। तृतीयः उपमुख्याप्रतिस्पर्धा अन्नदा कॉलेज् तथा सन्त् कोलम्बा कॉलेज् मध्ये अभवत्, यस्मिन् अपि सन्त् कोलम्बा कॉलेज् विजयी अभवत्। विश्वविद्यालयस्य नियुक्त-चयनकर्तृरूपेण अजहर् आलम् खान् तथा सिंटू कुमार् वर्मा इत्येते स्व-कर्त्तव्यं सम्यक् निर्वहताम्।
प्रतियोगितां सफलतायै निर्मातुं प्रो. रोज् उरांव्, डॉ. प्रीति कमल्, डॉ. रामाज्ञ सिंह, डॉ. अनामिका, डॉ. बलवंती मिंज्, डॉ. नीतु मिंज्, डॉ. शालिनी मिंज्, प्रो. बीरबल महतो, प्रो. साजिद् हुसैन, प्रेमचन्द् महतो, गोपाल् कुमार्, उज्ज्वल् राय्, अजिता किण्डो, सुरेश् महतो, दामोदर् महतो, विरेंद्र उरांव्, विष्णु उरांव्, शिवानन्द् इत्येते अन्यैः सह महत्वपूर्णं योगदानं दत्तम्।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता