यूनिटीमार्चसंबद्धा जिला स्तरीय पदयात्रा श्वः : पावटातः भविष्यति प्रस्थानं, बालेभ्यः भविष्यन्ति बहूनि आयोजनानि
जोधपुरम्, 24 नवम्बरमासः (हि.स.)।युवकार्यक्रम-क्रीडा-मन्त्रालयेन मेरा युवा भारत इत्यनेन माध्यमेन विकसित-भारत-पदयात्राः आयोजिताः भवन्ति। अस्य पहलस्य उद्देश्यः युवासु राष्ट्रगौरवभावनां जागरूकतां च वर्धयितुम्, समाजे प्रति उत्तरदायित्वं संवर्धयितुम्, ऐक
jodhpur


जोधपुरम्, 24 नवम्बरमासः (हि.स.)।युवकार्यक्रम-क्रीडा-मन्त्रालयेन मेरा युवा भारत इत्यनेन माध्यमेन विकसित-भारत-पदयात्राः आयोजिताः भवन्ति। अस्य पहलस्य उद्देश्यः युवासु राष्ट्रगौरवभावनां जागरूकतां च वर्धयितुम्, समाजे प्रति उत्तरदायित्वं संवर्धयितुम्, ऐक्यभावनां सुदृढीकर्तुं च अस्ति। एषः कार्यक्रमः प्रधानमन्त्रिणः श्रीनरेन्द्रमोदीनाम् जनभागीदारी-प्रधानस्य राष्ट्रनिर्माण-दर्शनात् प्रेरितः। अस्मिन्—युवकात् आरभ्य वृद्धजनपर्यन्तं सर्वे मिलित्वा देशस्य इतिहासं स्मरन्ति, राष्ट्रनिर्माणे स्वीयां भूमिका निभवन्ति। विशेषतया अमृत-पीढी—अद्यतनयुवकानां भूमिकायामेव विशेष ध्यानं दत्तम्। एतत् विवरणं राज्यसभा-सांसदेन राजेन्द्रगहलोतम् प्रेस्-वार्तायां प्रदत्तम्।

सांसदः राजेन्द्रः गहलोतः अवदत् यत् “अस्याः पहलायाः अन्तर्गतं, अक्टोबर् ६ गते मंत्रालयेन सरदार-१५० यूनिटी-मार्च इति पदयात्रायाः आरम्भः कृतः। एषा भारत-सरकारस्य तथा ‘माय भारत’ इति प्रयत्नस्य संयुक्तः उपक्रमः अस्ति, यः लौहपुरुषस्य सरदारवल्लभभाईपटेलस्य १५०-जयन्ती-वर्षाय समर्पितः।”

एतस्य राष्ट्रव्यापिनः कार्यक्रमस्य उद्देश्यः युवासु ऐक्यम्, देशभक्तिः, कर्तव्यबुद्धिः च जागर्तुं। यथा सरदारपटेले विखण्डितं भारतं एकत्वेन संयोजितवन्तः, तथा एव एषा पदयात्रा तस्य भावनां अग्रे नयिष्यति। अस्य अभियानस्य माध्यमेन युवानः “एकभारत–आत्मनिर्भरभारत” इत्येतयोः आदर्शयोः अनुसरणे प्रेरिताः भविष्यन्ति।

सः अवदत् यद्“अस्मिन् अभियाने ३१ अक्टोबर्-२५ नवेम्बर् यावत् जिला-स्तरीयाः पदयात्राः आयोजिताः। प्रतिक्षेत्रीय-संसदीय-भागे सर्वत्र पदयात्रा भविष्यति।”

जोधपुरे पदयात्रा

सांसदेन गहलोतः उक्तम्—“जोधपुरस्य पदयात्रा २५ नवेम्बर् २०२५ तमे दिने भविष्यति। सा पावटा-चतुष्पथः आरभ्यते। पदयात्रापूर्वं विद्यालयेषु, महाविद्यालयेषु च प्री-इवेन्ट्-गतिविधयः—निबन्ध-स्पर्धा, वाद-विवाद-प्रतियोगिता, सरदारपटेलस्य जीवनसम्बद्धा संगोष्ठी, नुक्कड्-नाटकं च—आयोजिताः भविष्यन्ति। युवानां मध्ये ‘नशामुक्त-भारत-शपथः’, ‘स्वदेशी-संकल्पः’ च दिल्यते।”

पदयात्रायां सरदारपटेलस्य प्रतिमायाः/चित्रस्य समक्षं पुष्पांजलिः, आत्मनिर्भर-भारत-शपथः, नशामुक्ति-प्रतिज्ञा, सांस्कृतिक-कार्यक्रमः, प्रमाणपत्र-वितरणं च भविष्यति। राज्येषु केन्द्रशासितेषु च सांसदाः, विधायकाः, स्थानीय-प्रशासनम्, माय-भारत्-अधिकारी, एन.सी.सी.-अधिकारी च यात्राणाम् नेतृत्वं करिष्यन्ति।

राष्ट्रीय-पदयात्रा

२६ नवेम्बर्–६ डिसेम्बर् २०२५ पर्यन्तं राष्ट्रीय-पदयात्रा भविष्यति, यस्य १५२ कि.मी. दीर्घा यात्रा करमसद्–स्टैच्यू ऑफ यूनिटी (केवडिया) यावत् करिष्यते। मार्गस्थेषु ग्रामेषु सामाजिक-विकास-कार्यक्रमाः आयोजिताः, यत्र माय भारत, एन.एस.एस., एन.सी.सी., युवा-नेतारः च सहभागी भविष्यन्ति।

१५० स्थानेषु सरदारपटेलस्य जीवनम् आधारितं विकसित-भारत-प्रदर्शनी तथा भारतीय-संस्कृतिविविधता-उत्सवः भविष्यति। प्रतिदिनं सायं सरदार-गाथा—यत्र पटेलस्य जीवन-सम्बद्धाः कथा-प्रसङ्गाः कथ्यन्ते—आयोजिता।पत्रकार-वार्तायां माय भारत उपनिदेशकः राजेशचौधरी, पत्रसूचना-कार्यालयस्य मीडिया-संचार-अधिकारी आशीषवर्मा च उपस्थितौ।

हिन्दुस्थान समाचार