पटेलजयंतीदिने रन् फॉर यूनिटी पदसञ्चल आयोजनं कृतम्
हरिद्वारम्, 24 नवंबरमासः (हि.स.)। भारतस्य एकता-अखण्डता-सूत्रे बध्न्ते भारतीयराजनीत्याः लौहपुरुषः वल्लभभाई पटेलस्य 150वी जयंती निमित्तं हरिद्वारविधानसभा मध्ये “रन् फॉर यूनिटी” मार्चः आयोज्यते स्म। अस्मिन् कार्यक्रमे पूर्व-मुख्यमन्त्री च हरिद्वार-सां
रन फॉर यूनिटी मार्च निकालते हुए


हरिद्वारम्, 24 नवंबरमासः (हि.स.)। भारतस्य एकता-अखण्डता-सूत्रे बध्न्ते भारतीयराजनीत्याः लौहपुरुषः वल्लभभाई पटेलस्य 150वी जयंती निमित्तं हरिद्वारविधानसभा मध्ये “रन् फॉर यूनिटी” मार्चः आयोज्यते स्म। अस्मिन् कार्यक्रमे पूर्व-मुख्यमन्त्री च हरिद्वार-सांसदः त्रिवेन्द्रसिंह-रावत् कार्यकर्तॄणां समक्ष वल्लभभाई-पटेलस्य दूरदर्शिनि नेतृत्वे प्रेरिताः जीवित-सङ्घर्षाः विषये अवगतम् आचरितम्। तेन उक्तम् यत् अस्माकं नौजवान् पीढ़ी सरदार-वल्लभभाई-पटेलस्य जीवनात् प्रेरणा गृह्य भारतं दृढं करोतु। हरिद्वार-विधायकः मदन-कौशिकः अपि उक्तवान् यत् सरदार-वल्लभभाई-पटेलस्य विचारेभ्यः प्रेरिताः अद्य भारतस्य प्रधानमंत्री नरेन्द्रमोदी राष्ट्रस्य सीमाः सुरक्षितुम् अतीव यत्नं कुर्वन्ति। अद्य कश्मीरात् कन्याकुमारी पर्यन्तं एकः भारतः श्रेष्ठ-भारतस्य कल्पना साकारिता। अस्माभिः राष्ट्रं अधिकं अग्रे नेतुम् आवश्यकम्, अतः युवपीढ़ीम् सरदार-वल्लभभाईपटेलस्य जीवन-मूल्यान् अनुसरतु।

यूनिटी-मार्चे नगर-निगम-महापौर श्रीमती किरण-जैसल्, भाजपा-जिला-अध्यक्षः आशुतोष-शर्मा, कार्यक्रमसंयोजकः राजकुमार-अरोड़ा, भाजपा-प्रदेश-सह-मीडिया-प्रभारी विकास-तिवारी, हीरा-बिष्ट्, संजीवचौधरी, तरुणनैय्यर्, अनु-कंक्कड़्, संदीप्-गोयल्, आशुचौधरी, रंजनाचतुर्वेदी, प्रीतिगुप्ता, प्रशांतशर्मा, तुषांक्-भट्ट्, देवेश्-ममगई, हर्षितत्रिपाठी, गौरववर्मा, धीरेन्द्रगुप्ता इत्येभ्यः सह भाजपा-पदाधिकारी, कार्यकर्ता तथा युवा-शक्ति उपस्थिताः आसन्।

हिन्दुस्थान समाचार / अंशु गुप्ता