Enter your Email Address to subscribe to our newsletters

औरैया, 25 नवम्बरमासः (हि. स.)। उत्तरप्रदेशस्य औरैयानगरे गुरुतेगबहादुरस्य शहीदी-दिवसे मंगलवारस्य प्रातःचतुर्वादने एव सिखसमाजस्य शताधिकश्रद्धालवः भव्यां प्रभातफेरीम् आयोज्य नगरस्य मार्गेषु संचरन्तः गुरोः अदम्यं साहसम्, त्यागं, धर्मस्वातन्त्र्यस्य च संदेशम् स्मारितवन्तः। प्रभातफेरी गुरुद्वारात् प्रारब्धा, यत्र प्रभाते एव संगतः एकत्रीभूया शबद्–कीर्तनस्य मधुर-स्वरेण नगरस्य गलिषु प्रमुखमार्गेषु च क्रमशः अग्रे गताः।
सिखसमाजस्य जनाः तं सर्वोच्चबलिदानम् अकिञ्चनं यत् गुरुतेगबहादुरेण धर्मस्य, मानवतायाः, अन्यायस्य च विरुद्धे सत्यरक्षणार्थं कृतम्, श्रद्धाभक्त्या स्मरन्तः अभवन्। प्रभातफेर्यां सम्मिलिताः श्रद्धालवः अवदन् यत् गुरुतेगबहादुरस्य जीवनम् समाजस्य सर्वेषां जनानां कृते प्रेरणास्रोतः, येन धर्मस्वातन्त्र्यस्य रक्षणाय स्वप्राणत्यागेन मानवतायाः पन्थानम् उद्घाटितम्।
प्रभातफेरीमार्गेऽवस्थितेषु स्थानेषु लोकेषु गुरुजयघोषेण संगतस्य सत्कारः कृतः। कीर्तनम् अनुसरन्ती श्रद्धालूनां टोली जनान् प्रति सत्यम्, न्यायः, समता, मानवीय-मूल्यानि च गुरुना उपदिष्टानि अनुसरणीयानीति संदेशम् अदात्। विशेषतया युवानां नारीणां च उल्लेखनीया सहभागिता कार्यक्रमस्य प्रभावं बहुधा वर्धितवती।
प्रभातफेरी नगरस्य विविधमार्गान् सञ्चरित्वा पुनः गुरुद्वारं प्राप्तवती, यत्र गुरुवाणी-पाठः कृतः। पाठोपरान्तं संगतायै प्रसादवितरणम् अपि अभवत्। अस्मिन् अवसरि धार्मिकनेतारः गुरुतेगबहादुरस्य जीवन-आदर्शान् प्रकाश्य अवदन् यत् तस्य संदेशः केवलं कस्यचित् एकस्य समाजस्य न, अपि तु समग्रस्य मानवसमाजस्य कृते मार्गदर्शकः अस्ति।
सिखसमुदायेनेन अस्मिन् आयोजनद्वारा एतत् स्पष्टं प्रदर्शितम् यत् धर्मस्वातन्त्र्यस्य, मानवाधिकाराणां, सत्यरक्षणस्य च प्रति गुरुतेगबहादुरस्य बलिदानं नित्यं अमरम् एव। प्रभातफेर्यां सम्मिलितलोकाः गुरोः सिद्धान्तानां अनुसरणम्, समाजे शान्तेः, भ्रातृत्वस्य, सहिष्णुतायाः च संवर्धनम् इति दृढप्रतिज्ञाम् अपि कृतवन्तः।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता