पूर्ववत् अस्मिन्पर्यायेऽपि चतुर्धाम यात्रायां कीर्तिमत्संख्यायां श्रद्धालवः प्राप्नुवन् : सतपाल महाराजः
- अधुना सर्वकारस्य ध्यानं शीतकालीन यात्रायां तदीयव्यवस्थासु च देहरादूनम्, 25 नवंबरमासः (हि.स.)। पर्यटन–धर्मस्व–संस्कृति-मन्त्री सत्पालमहारेण श्रीबद्रीनाथधाम्नः कपाटपिधानेन सह चतुर्धामयात्रायाः समापने उक्तं यत् यथापूर्वम् अद्यापि चतुर्धामयात्रायां
मंत्री सतपाल महाराज फाइल चित्र।


- अधुना सर्वकारस्य ध्यानं शीतकालीन यात्रायां तदीयव्यवस्थासु च

देहरादूनम्, 25 नवंबरमासः (हि.स.)। पर्यटन–धर्मस्व–संस्कृति-मन्त्री सत्पालमहारेण श्रीबद्रीनाथधाम्नः कपाटपिधानेन सह चतुर्धामयात्रायाः समापने उक्तं यत् यथापूर्वम् अद्यापि चतुर्धामयात्रायां अभूतपूर्वसंख्यायां श्रद्धालवः आगतवन्तः। तेन उक्तं यत् चतुर्धामेषु दर्शनार्थं आगतानां श्रद्धालूनां संख्या एकपञ्चाशत् लक्षं प्राप्ता।

मन्त्री सत्पालमहारेण यात्राव्यवस्थायां नियोजितानां सर्वविभागाधिकारिणां, कर्मचारिणां, तीर्थपुरोहितानां, होटलव्यवसायिनां, स्वयंसंस्थापितसेवाभिः संस्थाभिः सह यात्रिकान् गन्तव्यस्थानं प्रति नयमानानां परिवहनकर्तॄणां च सह यात्रायां आगतानां सर्वेषां श्रद्धालूनां प्रति कृतज्ञतां प्रकटितम्। तेनोक्तं यत् अधुना शासनस्य सर्वं ध्यानं शीतकालीनयात्रायां तस्याश्च व्यवस्थासु निहितम् अस्ति। अधुना चतुर्धामानां पूजाः–अर्चनाः शीतकालप्रवासस्थलेषु भविष्यन्ति, यत्र श्रद्धालवः शीतकालीनयात्रायां पूजापाठं कृत्वा दर्शनलाभं प्राप्स्यन्ति।

महारेणोक्तं यत् उत्तराखण्डस्य शीतकालीनयात्रां प्रोत्साहयितुं दिनाङ्के ०६ मार्च प्रधानमन्त्रिणा नरेन्द्रमोदिनि मा–गङ्गायाः शीतकालीनप्रवासस्थलात् मुख्वा ग्रामात् देशविदेशस्य श्रद्धालूनाम् प्रति उत्तराखण्डं प्रति आगमनाय प्रेरणा दत्ता। अस्य परिणामस्वरूपं शीतकालीनयात्रायाः नवसंज्ञा प्राप्ता। शीतकालीनयात्रायां विशालसंख्यायां श्रद्धालवः उत्तराखण्डं आगमिष्यन्ति। महानां पर्यटकानां च संख्या प्रदेशस्य शीतकालीनपर्यटनस्थलान् प्रति निवर्तिष्यते।

तेनोक्तं यत् २४ अक्तोबरदिनाङ्कात् शीतकालीनचतुर्धामयात्रायाः शुभारम्भः जातः। यात्रां सुरक्षितां सुगमां च कर्तुं मुख्यमन्त्री पुष्करसिंहधामेः नेतृत्वे राज्यशासनम् पूर्वमेव सर्वाणि प्रबन्धान् सम्पन्नानि कृतवदति। पर्यटनविभागः विविधानि नूतनव्यवस्थापनानि विभिन्नेषु जनपदेṣu विकसितुं प्रवृत्तः अस्ति। अस्य यात्राया उद्देश्यः धार्मिकपर्यटनस्य विकासः, स्थानीयार्थव्यवस्थायाः सुदृढीकरणम्, वर्षपर्यन्तं जीविकासृजनं च अस्ति।

-------------------

हिन्दुस्थान समाचार