Enter your Email Address to subscribe to our newsletters

- मंत्री टेटवाल दीक्षांत समारोहे 2024 सत्रस्य 350 प्रशिक्षवः करिष्यन्ते सम्मानिताः
भोपालम्, 25 नवंबरमासः (हि.स.)।मध्यप्रदेशस्य कौशलविकास-जीविका-राज्यमन्त्री (स्वतन्त्रप्रभार) गौतमटेटवालः अद्य मंगलवासरे राजधानी-भोपालस्य सन्त-शिरोमणि-रविदास-ग्लोबल्-स्किल्स्-पार्क् मध्ये आयोजिते दीक्षान्त-समारोहे २०२४-समूहे अन्तर्गतान् ३५० प्रशिक्षार्थिनः सम्मानयिष्यन्ति।
कार्यक्रमे प्रशिक्षकैः निर्मिताः शुभेच्छासन्देशाः तथा प्रशिक्षण-सत्रे आधारितं Walk Down Memory नामकं प्रदर्शनं च भविष्यति, यस्मिन् प्रतिभागिनां प्रगति:, उपलब्धयः, वर्षपर्यन्तं प्राप्तानि महत्त्वपूर्णक्षणानि च व्यावसायिकरूपेण प्रस्तुतानि भविष्यन्ति। सहैव कोर्स्-हेड् तथा मेंटर्स्-जनितानि विशेष-वीडियो-सन्देशानि अपि प्रसारितानि भविष्यन्ति, येषु प्रशिक्षार्थिभ्यः तेषां उत्कृष्ट-प्रदर्शनं समर्पणं च प्रति शुभकामनाः दीयन्ते।
जनसम्पर्क-अधिकाऱ्या बाबितामिश्रा-वदति यत् समारोहे उद्योगक्षेत्रसम्बद्धाः प्रतिनिधयः विशेषज्ञाश्च उपस्थिताः भविष्यन्ति, ये प्रशिक्षार्थिभिः सह संवादं कुर्वन्तः अद्यतन-औद्योगिक-परिदृश्यं, उदित-अवसरान्, करियर-विकासस्य विविधमार्गांश्च अवगमयिष्यन्ति। एषा सहभागिता प्रशिक्षार्थिभ्यः उद्योग-संबद्धं ज्ञानम्, भविष्य-आवश्यकतानुकूलं दृष्टिकोणं च प्रदास्यति।समारोहे CEO डॉ. गिरिशशर्मा तथा निर्देशकपैनलम् अपि उपस्थितं भविष्यति, ये सर्वस्य बैचस्य परिश्रमं, अनुशासनम्, तांत्रिक-कौशल-वृद्धिं च प्रशंसयिष्यन्ति। प्रशिक्षार्थिनः अपि स्व-अनुभवान् सहकरिष्यन्ति तथा ग्लोबल्-स्किल्स्-पार्क्-स्थितानां अत्याधुनिक-सुविधानां, व्यवहारिक-प्रशिक्षण-व्यवस्थाया:, उद्योग-संवेदी-पाठ्यक्रमाणां च प्रति कृतज्ञतां व्यक्तयिष्यन्ति।
हिन्दुस्थान समाचार