मध्यमप्रदेशे अद्य एकतायात्रा प्रविश्यति, इन्दौरे अस्याः यात्रायाः भव्य स्वागतं भविष्यति
इंदौरम्, 25 नवंबरमासः (हि.स.)। देशं एकसूत्रेण पिन्वतः लौहमनसः सरदारवल्लभभाईपटेलस्य १५०-याः जयन्त्याः अवसरपर्यन्तं देशभरि चत्वारः युव-एकतायात्राः निर्वह्यन्ते। एतेषु नागपुरात् प्रस्थिताया युवयात्राया अद्य मङ्गलवारे मध्यमप्रदेशे प्रवेशः भविष्यति, सा
लौह पुरुष सरदार वल्लभ भाई पटेल की 150वीं जयंती के अवसर एकता यात्रा


इंदौरम्, 25 नवंबरमासः (हि.स.)। देशं एकसूत्रेण पिन्वतः लौहमनसः सरदारवल्लभभाईपटेलस्य १५०-याः जयन्त्याः अवसरपर्यन्तं देशभरि चत्वारः युव-एकतायात्राः निर्वह्यन्ते। एतेषु नागपुरात् प्रस्थिताया युवयात्राया अद्य मङ्गलवारे मध्यमप्रदेशे प्रवेशः भविष्यति, सा च इन्दौरम् अतीत्य गन्ता। एषा यात्रा इन्दौर–धार–झाबुआ मार्गेण गुजरातस्य गोधरा नगरं प्रतिपत्स्यते। इन्दौरे यात्राया आगमनात् आरभ्य प्रस्थानपर्यन्तं विस्तीर्णा तयारी जारी अस्ति।

अद्य प्रातःकाले यात्रा बैतूल नगरात् प्रस्थित्या हरदा–खातेगांव–कन्नौद–डबलचौकी मार्गेण इन्दौरं प्राप्स्यति। इन्दौरे एव यात्राया रात्रिविश्रामः भविष्यति। मुख्यमन्त्री डॉ० मोहनयादवः श्वः बुधवारे, २६ नवम्बरदिनाङ्के सरदारपटेलस्य प्रतिमायाः समक्षं माल्यार्पणं कृत्वा यात्राया औपचारिकं शुभारम्भं करिष्यन्ति। तस्मिन् दिने इन्दौरे यात्राया भव्यस्वागतसमारोहः तथा जनसभा आयोजिता भविष्यति, यस्मिन् मुख्यमन्त्री डॉ० मोहनयादवः उपस्थित्वा यात्रायाः स्वागतं करिष्यन्ति। ततः परं यात्रा इन्दौरात् प्रस्थित्या धार–झाबुआ मार्गेण गोधरा प्रदेशसीमाम् प्रवेशिष्यति।

यात्राया मार्गे सर्वत्र भव्यं स्वागतं करिष्यते। आयोजने संलग्न-विभागाध्यक्षेभ्यः निर्दिष्टं यत् सर्वतया सिद्धता निर्धारितसमये कार्यक्रमस्य गरिमानुसारं सुनिश्चितव्या। उक्तं च यत् अस्य युवयात्राया पूर्णगरिमया, गौरवेण, आत्मीयतया च विशेषभव्यः स्वागतः करिष्यते।

सम्पूर्णे यात्रामार्गे सरदारपटेलस्य जीवनस्य आधारेण चित्रप्रदर्शनी, स्मरणलेखाः, काव्यपाठः, “एकः वृक्षः मातुः नाम्नि” इति पौधारोपणकार्यक्रमः, स्वच्छतायाः अभियानम्, स्वदेशीपदार्थानां प्रदर्शनी, सांस्कृतिकमण्डलानां प्रस्तुतिः, लोकनृत्य, युवासंवादः, क्रीडकानां सहभागिता च—एतानि सर्वाणि उपक्रमाः स्थानीयरूपेण सम्यक् व्यवस्थाप्यन्ते।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता