धमतरी : फसल चक्र परिवर्तनाय वर्धयितुं कृषकाः गृह्णन्ति दलहन तिलहनस्य सस्यानि
धमतरी, 25 नवंबरमासः (हि.स.)। जिलायां कृषि-उत्पादनं स्थायी-संतुलितं च कर्तुं उद्दिश्य कलेक्टरस्य निर्देशनात् फसलचक्र-परिवर्तन-अभियानः तीव्रगत्या प्रवर्तते। खरीफ-रबी-द्वयोः ऋतुषोः धानस्य अधिकोत्पादनं, सिंचनार्थं नहर-तथा प्रायः ३० सहस्र-नलकूपेषु अधि
खेत की मेड़ पर तैयार हो रही राहर की फसल


धमतरी, 25 नवंबरमासः (हि.स.)।

जिलायां कृषि-उत्पादनं स्थायी-संतुलितं च कर्तुं उद्दिश्य कलेक्टरस्य निर्देशनात् फसलचक्र-परिवर्तन-अभियानः तीव्रगत्या प्रवर्तते। खरीफ-रबी-द्वयोः ऋतुषोः धानस्य अधिकोत्पादनं, सिंचनार्थं नहर-तथा प्रायः ३० सहस्र-नलकूपेषु अधिकनिरपेक्षता च दृष्ट्वा वर्धमान-जलकृष्टिं निरास्य फसल-विविधीकरणे प्रशासनम् प्राथमिकतां दत्तम्।

कलेक्टर-अविनाशमिश्रस्य मार्गदर्शनेन सर्वेषु विकासखण्डेषु फसलचक्र-परिवर्तन-कार्यक्रमः सञ्चाल्यते, यस्मिन् प्रायेण ५० ग्रामाणि शत-प्रतिशतं फसलचक्र-ग्रहणाय सज्जानि अभवन्। कृषिविभागस्य मैदानी-दलेन निरन्तर-प्रचार-प्रसारः, कृषकानां व्यक्तिगत-संपर्कः, ग्रामे ग्रामे जागरूकता-कार्यक्रमाः च सम्पन्नन्ते। प्रत्येके विकासखण्डे न्यूनातिन्यूनं १० ग्रामपञ्चायताः पूर्ण-फसलचक्र-ग्रहणाय लक्ष्यीकृताः।

उपसञ्चालक-कृषि मोनेशसाहू अवदत् यत् ग्रीष्मकालीन-धानस्य स्थाने दलहनी-तिलहनी, लघु-धान्य, मक्का इत्यादीनि वैकल्पिक-शस्यानि कृषकैः अंगीकारयितुं प्रेरणा दीयते। ग्रामपञ्चायतैः प्रस्तावाः पारित्य फसलचक्राय संस्थागत-स्वरूपप्रदानस्य प्रक्रिया अपि आरब्धा।

गतवर्षे परसतराई, राङ्वा, पचपेड़ी नामानि ग्रामाणि शत-प्रतिशत-फसलचक्र-ग्रहणेन सम्मानितानि आसन्। अस्मिन् वर्षे अपि रबी २०२५–२६ इत्यस्मिन् यत्र यत्र धानस्थाने दलहनी-तिलहनी-फसलानां क्षेत्रफलवृद्धिः भविष्यति, तानि ग्रामाणि सम्मानं प्राप्स्यन्ति। फसलचक्रस्य प्रवेगवर्धनाय समितिषु ग्रामेषु च शिविराणि आयोजना कृत्वा कृषकेभ्यः ऋणवितरणं, बीजवितरणम्, बीजोत्पादनम्, विभागीययोजनानां च सूचना दीयते।

जिले स्थितासु ४४ प्राथमिक-साखा-सहकारी-समितिषु पर्याप्तं बीजभण्डारणं विद्यमानम्—तत्र ९३.२० क्विण्टल् गेहूं, ३४७.७० क्विण्टल् चणकः, २३.१० क्विण्टल् तिल्वडम्, १६.४० क्विण्टल् सरषपं च संग्रहितम्। कृषकेभ्यः आह्वानं कृतम् यत् ते निकटस्थ-सहकारी-समित्याः अथवा ग्रामीण-कृषि-विशारद-अधिकाऱ्याः साकं सम्पर्कं कृत्वा बीजानां ग्रहणं कुर्वन्तु। बीजोत्पादन-कर्मणि संलग्नाः कृषकाः बीजप्रसंस्करण-केंद्रे अनिवार्यं पंजीयनं कुर्वन्तु।

एतत् प्रशासनस्य प्रयासः जिले कृषिं अधिक-लाभकारीं, दृढां जलसंरक्षणाभिमुखीं च कर्तुं महत्त्वपूर्णं पादप्रहाररूपेण परिगण्यते।

हिन्दुस्थान समाचार