Enter your Email Address to subscribe to our newsletters

(शीर्षकस्य संशोधनेन सह पुनः प्रकाशितम्)
हुग्ली, २५ नवम्बरमासः (हि.स.)। जनेभ्यः स्वास्थ्य-सुविधानां सुदृढीकरणस्य उद्देशेन जिला-स्वास्थ्य-विभागेन मोबाइल-मेडिकल-यूनिट् (एमएमयू) इत्यस्य विषयं नूतनं मानक-कार्यप्रबन्ध-सूत्रं प्रवर्तितम्। अस्य नूतनस्य निर्देशस्य मुख्यं प्रयोजनं ग्राम्य-दुर्गमप्रदेशेषु च प्राथमिक-स्वास्थ्य-सेवाः आधिक्येन प्रभावशालिना रूपेण उपलब्धाः भवन्तु इति।
सोमवासरे सायं हुग्ली-जिला-सूचना-संस्कृति-विभागेन विज्ञप्तिः प्रसारिता, यत्र उक्तं यत् नूतन-एसओपी-अनुसारं जिलायाः सर्वासु विधानसभासु ब्लॉक-क्षेत्रेषु च प्रत्येकस्मिन् सप्ताहे षट् स्वास्थ्य-शिविराणि आयोजितानि भविष्यन्ति। एतेषु शिबिरेषु सामान्यजनाः स्वनिकट एव बाह्यरोगि-सेवाः प्राथमिक-स्वास्थ्य-सेवाः च प्राप्तुं शक्नुवन्ति। प्रत्येकस्मिन् एमएमयू-शिविरे वैद्येन सामान्य-रोगाणां परीक्षणम् उपचारश्च भविष्यति। तस्मिन् गर्भवतीनां पूर्वगर्भसमीक्षा प्रसवोत्तर-परीक्षा च, मधुमेह-रक्तचापयोः परीक्षणं मलेरियायाः त्वरितं परीक्षणं, तथा सीबीसी, हीमोग्लोबिन, रक्तशर्करा, मूत्र-परीक्षा इत्यादयः समग्रतया पञ्चत्रिंशत् प्रयोगशाला-परीक्षणानि उपलब्धानि भविष्यन्ति। आवश्यकता-वशादन्यदा ईसीजी-परीक्षा अल्ट्रासोनोग्राफी-परीक्षाश्चापि क्रियन्ताम्।
शिविरेषु उपस्थिते चिकित्सा-दले एकः वैद्यः, औषधकारः, प्रयोगशाला-प्रविधिज्ञः, ईसीजी/परिचारिका-सहायकः, दृष्टिपरीक्षकः (ऑप्टोमेट्रिस्ट्), तथा दत्तांश-निवेशकः (डेटा-एण्ट्री-ऑपरेटर) भविष्यन्ति। स्थानीयाः आशा-कार्यकर्त्र्यः, एएनएम तथा सामुदायिक-स्वास्थ्य-अधिकारी (सीएचओ) अपि दलस्य अङ्गानि भविष्यन्ति। शिविरस्य समयः प्रातः ९:३० वादनात् द्विप्रहरस्य २:३० वादनपर्यन्तं निश्चितः।
जिला-स्वास्थ्य-प्रशासनम् आदिशत् यत् पंचायत्-प्राधिकरणम् स्थानीय-प्रशासनं च शिविर-स्थले स्वच्छ-पेयजलं, शौचालयः, विद्युच्छक्ति-सुविधा, पर्याप्तं उपवेशन-व्यवस्थां, जनसमुदाय-नियन्त्रणं च सुनिश्चितं कुर्यात्। शिविरस्य सूचना जनान् प्रति अर्धदिने (४८ घण्टासु) पूर्वमेव प्रेषणीयम्, यत् आधिक्येन जनाः अस्य सुविधायाः लाभं प्राप्नुयुः।
एमएमयू-यानानाम् उपकरणानां च नियमित-परीक्षणं, दुरुस्तीकरणं च बी-एम्-ई-ओ-दलेन कर्तव्यम् इति निर्देशितम्। स्वास्थ्य-विभागेन इदमपि स्पष्टं कृतम् यत् एमएमयू-सेवामार्गे गम्भीर-रोगिणः चिन्हीकृत्य तान् शीघ्रं समीपवर्ति-स्वास्थ्य-केन्द्रं अथवा चिकित्सालयं प्रति निर्देशितव्यम्। अस्य कार्यस्य कृते स्पष्टा रेफरल-योजना अपि निर्मिता अस्ति।
हिन्दुस्थान समाचार / अंशु गुप्ता