Enter your Email Address to subscribe to our newsletters

पानीपतम्, 25 नवंबरमासः (हि.स.)।मंगलवासरे प्रातःकाले केन्द्रियऊर्जा-आवास-नगरीयकार्यविभागस्य मन्त्री मनोहरलालः हरियाणायाः मन्त्रिणः कृष्णलालपंवारस्य मतलौडास्थिते निवासे षड्ग्रामाणां विकासकार्यम् विस्तरेण परीक्ष्य समीक्षां कृतवान्। सभायां ग्रामेषु प्रवर्तमानानां प्रगतिपरियोजनानां स्थितिः ज्ञाता, तथा आगामिकाले एतेषां कार्याणां वेगवृद्धये आदेशाः दत्ताः।
मन्त्रिणा उक्तं यत् मतलौडा, नौल्था, बराना, आसन, बापौली, चुकलाना इत्येषु ग्रामेषु ग्रामसचिवालयनिर्माणम्, उद्यानं योगशाला च, शिवधामविकासः, विचरणमार्गा नालिकाः च, विद्यालयानां स्थितिः, मार्गदीपप्रणाली, तालाबाः, सीवरेज्-व्यवस्था, पुस्तकालयः इत्यादीनि महत्वपूर्णानि कार्याणि निरन्तरं प्रवर्तमानानि। एतानि परियोजनाः ग्राम्यविकासस्य मेरुदण्डरूपेण सन्ति, अतः सर्वाधिकप्राथमिक्येन तेषां समापनम् अवश्यं कर्तव्यम् इति सः अवदत्। चण्डीगढ़मुख्यालयेऽपि सम्बन्धितविभागाधिकारिभिः सह प्रत्यक्षसम्वादं कृत्वा सः निर्दिष्टवान् यत् सर्वे विकासकार्याणि नियतसमयसीमायां गुणवतापूर्वकं सम्पन्नान्येव भवन्तु।
तथैव मन्त्रिणा अवोचि यत् परियोजनानां पर्यवेक्षणार्थं सक्षमाः उत्तरदायी च व्यक्तयः सम्मिलिताः एकः समितिः निर्मिता अस्ति, या भूमिस्तरे कार्यप्रगतिमवलोकयति। मन्त्रिणा उक्तं यत् एतेषां षड्ग्रामाणां तस्य द्वितीयः भ्रमणः अस्ति—प्रथमभ्रमणकाले दत्तानां निर्देशानां अनन्तरं इयं द्वितीया समीक्षा क्रियते, यत् कस्यचित् प्रकारस्य विलम्बः न भवेत्।
हरियाणाराज्यस्य पंचायत-खननमन्त्री कृष्णलालपंवारः अपि अवदत् यत् अस्माकं विधानसभाक्षेत्रस्य प्रत्येकं ग्रामं विकसितं, सुविधासम्पन्नं आत्मनिर्भरं च कर्तुं प्रधानकर्तव्यं अस्ति। केन्द्रियमन्त्री मनोहरलालस्य मार्गदर्शनेन प्रवर्तमानाः एताः योजनाः ग्राम्यजीवनस्य गुणवत्तां नूतनां दीक्षितिम् उपनेष्यन्ति। सर्वे विभागाः समन्वयेन शीघ्रतया कर्म कुर्वन्ति, च वयं सुनिश्चितयिष्यामः यत् प्रत्येकं वचनं व्यवहारतले दृश्यताम् आगच्छेत्।
अस्मिन् अवसरे पूर्वकरनाल्-लोकसभाक्षेत्रस्य पूर्वसांसदः संजयभाटियाः, मन्त्रीप्रतिनिधिः गजेन्द्रसलूजा, सीईओ डॉ॰ किरण च सह बहवः विभागाध्यक्षाः उपस्थिताः
आसन्।
---------------
हिन्दुस्थान समाचार