विद्यार्थिनः संविधानस्य विषये शिक्षिताः भवन्तु, राष्ट्रनिर्माणे भागिनः च स्युः इति मम लक्ष्यं अस्ति इति पाटीलोऽभिव्यक्तवान्
Special programme for students in Virar on 26th November
कार्यक्रम की जानकारी देते आयोजन।


- विशेषकार्यक्रमे ‘आपले संविधान’ इति विमोचनं कृतं भविष्यति।

मुंबईनगरम्, 25 नवंबरमासः, (हि. स.)। भारतीयसंविधानस्य पञ्चसप्ततिवर्षपरिपूर्णतायाः अवसराय वसई-विरारमहानगरपालिकायाः प्रथममहापौरः राजीवपाटीलः बुधवासरे युवा-पीढ्यैः विशेषं कार्यक्रमं आयोजयत। अस्य कार्यक्रमस्य उद्देश्यम् अस्ति यत् नगरस्य विद्यालय-कालेजस्य छात्राः संविधानस्य मूलभूततां सरलरूपेण रोचकशैलीन च जानन्तु। अस्मिनैव दिने सायं पञ्चवादने पद्मश्री रमेशपतंगे लिखितस्य ‘आपले संविधान’ पुस्तकस्य मराठी तथा आङ्ग्लसंस्करणस्य विमोचनं भविष्यति। हिन्‍दीसंस्करणं च शीघ्रं प्रकाशितं भविष्यति। अस्य कार्यक्रमस्य सम्बन्धे यशविद्यानिकेतन-ग्लोबल्-विद्यालये विरार-पश्चिमे प्रेस्-काँफ्रेंस् आयोजिता। तत्र प्रोफेसरः डॉ. अर्चनाकुलकर्णी, हार्दिकराऊत्, संजीवपाटीलः च अन्याः गणमान्यजनाः उपस्थिता: आसन्।

अस्मिन अवसरि प्रथममहापौरः राजीवपाटीलः उक्तवान् यत् अस्मिन पुस्तके न्यायः, स्वतन्त्रता, समानता, बन्धुत्वादयः संवैधानिकसिद्धान्ताः सरलभाषायाम् उपस्थापिताः, येन छात्राः स्वाधिकाराः कर्तव्यानि च सहजतया ज्ञातुं शक्नुवन्ति। यशविद्यानिकेतन-ग्लोबल्-विद्यालये अष्टमातः द्वादशमकक्षायाः छात्रेभ्यः संविधानस्य शिक्षां प्रदत्तव्यम्।

पाटीलोऽपि उक्तवान् यत् अद्यापि किञ्चन जनाः संविधानस्य महत्त्वं स्वाधिकाराणि च न अवगच्छन्ति। छात्रानां शिक्षणं कृत्वा राष्ट्रनिर्माणे तेषां सक्रियभागित्वं निर्मातुम् अस्माकं लक्ष्यं अस्ति। अस्य कार्यक्रमस्य माध्यमेन युवा-पीढ्यायाम् नागरिकचेतनाया जिम्मेदारीभावः दृढतया विकास्यते। कार्यक्रमे नगरस्य विभिन्नविद्यालयेषु छात्राणां कृते स्पर्धाः अपि आयोजिता:। एषु वक्तृत्वम्, निबन्धलेखनम्, पोस्टरनिर्माणम्, न्यूज्-एंकरिङ् च सम्मिलितम्। अस्मिन अवसरि मुख्यअतिथेः रूपेण डॉ. संजयदेशमुखः (पूर्वकुलगुरुः, मुम्बई विश्वविद्यालय) तथा अधिवक्ता सुरेशकामत् इत्यादयः उपस्थिता: सन्ति।

हिन्दुस्थान समाचार / अंशु गुप्ता