शिक्षाविद् शमसुल् मिर्ज़ा भारतीय-जनता-पक्षे प्रविष्टः, सबाङ्ग-राजनीतौ नूतना चञ्चलता
पश्चिम मेदिनीपुरम्, 25 नवंबरमासः (हि.स.)। पश्चिममेदिनीनगरस्य सबाङ्ग-विधानसभा-क्षेत्रे सोमवासर-सायं महत्त्वपूर्णः राजनैतिकः घटनाक्रमः प्रकटितः। क्षेत्रस्य प्रतिष्ठितः शिक्षाविद्, काँग्रेस्-दले वरिष्ठः नेता, एम्.एन्.एम्. शिक्षासमूहस्य अध्यक्षः च शमसु
सबांग में शमसुल मिर्ज़ा का भाजपा प्रवेश


सबांग में शमसुल मिर्ज़ा का भाजपा प्रवेश


पश्चिम मेदिनीपुरम्, 25 नवंबरमासः (हि.स.)। पश्चिममेदिनीनगरस्य सबाङ्ग-विधानसभा-क्षेत्रे सोमवासर-सायं महत्त्वपूर्णः राजनैतिकः घटनाक्रमः प्रकटितः। क्षेत्रस्य प्रतिष्ठितः शिक्षाविद्, काँग्रेस्-दले वरिष्ठः नेता, एम्.एन्.एम्. शिक्षासमूहस्य अध्यक्षः च शमसुल् मिर्ज़ा स्वषष्टिसमर्थकैः सह भारतीयजनतापक्षे प्रविष्टः।

एषः प्रवेशः कार्यक्रमः मण्डल-अध्यक्षस्य, प्रतिष्ठानाध्यक्षस्य, जनपदस्य वरिष्ठ-नेतृत्वस्य च सन्निधौ सम्पन्नः। पक्षस्य पदाधिकरणैः शमसुल् मिर्ज़स्य तस्य समर्थकानां च हार्दिकं स्वागतं कृतम्, तान् च भाजपा-संगठनस्य विविधासु गतिविधिषु सक्रियं योगदानं दातुं प्रार्थितम्।

भाजपानुशासनस्य मतम् अस्ति यत् शमसुल् मिर्ज़स्य निर्णयः सबाङ्ग-क्षेत्रस्य राजनैतिक-शैक्षणिक-परिवेशे सकारात्मकां दिशां दास्यति। स्थानिक-स्तरे अस्य प्रवेशस्य फलतः भाजपा-गठनं नवेन उत्साहेन नूतनया दृढतया च सुसंस्कृतं भविष्यति।

कार्यक्रमे दलनेतृभिः उक्तं यत् प्रधानमन्त्री नरेन्द्र-मोदि-नेतृत्वे प्रवर्तमाने विकास-पन्थानुयाने सर्वे समाजहितकारिणः जनाः भाजपायां स्वागतार्हाः। भाजपा-संगठनेन एतत् नूतनम् सहयोगम् सबाङ्ग-राजनीतेः महत्त्वपूर्णं चरणम्, “विकासस्य दिशि नूतना शक्ति:” इति परिभाष्य स्वीकृतम्।

हिन्दुस्थान समाचार / अंशु गुप्ता