औद्योगिकक्षेत्रेषु अनुमताय गतिविधिपरिवर्तनाय आवेदनं प्राप्तुं रीकोपटलं प्रारब्धम्
जयपुरम्, 26 नवंबरमासः (हि.स.)। रीको-निगमेन औद्योगिक-क्षेत्रेषु अनुमत-क्रियायाः परिवर्तनार्थं आवंटितानां पट्टाधारिणां आवेदन-ग्रहणाय अद्यापरं पटलं उद्घाटितम्। रीको-मण्डलाद् प्रदत्त-विवरणानुसारं, औद्योगिक-क्षेत्रेषु आवंटित-भूखण्डानां उपयोगितां अधिकं
औद्योगिक क्षेत्रों में अनुमत गतिविधि परिवर्तन के लिए आवेदन


जयपुरम्, 26 नवंबरमासः (हि.स.)।

रीको-निगमेन औद्योगिक-क्षेत्रेषु अनुमत-क्रियायाः परिवर्तनार्थं आवंटितानां पट्टाधारिणां आवेदन-ग्रहणाय अद्यापरं पटलं उद्घाटितम्।

रीको-मण्डलाद् प्रदत्त-विवरणानुसारं, औद्योगिक-क्षेत्रेषु आवंटित-भूखण्डानां उपयोगितां अधिकं व्यावहारिकां, पारदर्शिनीं, समयानुकूलां च कर्तुं रीको भू-निपटान-नियमाः 1979 अन्तर्गतस्य नियमस्य 20(सी) विषये निदेशक-मण्डलस्य निर्णयानुवर्तनाय 24.10.2025 तमे दिनाङ्के आदेशः निर्गतः। अस्य आदेशस्य आधारेण औद्योगिक-क्षेत्रेषु आवंटितेषु भूखण्डेषु एकस्मात् अनुमत-उपयोगात् अन्यस्मिन् अनुमत-उपयोगे परिवर्तनस्य स्वीकृतिः निर्दिष्ट-शुल्केन प्रदातुं विनियोजिता।

अस्य आदेशस्य अन्तर्गतं इच्छुक-पट्टाधारिणां आवेदन-प्रस्तुती-कैवल्याय रीको-इआरपी-पोर्टल् बुधवासरे 26 नवम्बर-दिनाङ्के उद्घाट्यते। अधुना पट्टाधारिणः स्वस्य SSO ID द्वारा रीको-ऑनलाइन-पटले स्वीयम् आवेदनम् २५,००० रूप्यक-शुल्केन सह आवश्यक-दस्तावेजैः समर्पयितुं शक्नुवन्ति, यदि ते स्व-भूखण्डे एकां अनुमत-क्रियां अन्ययाः अनुमत-क्रियायां परिवर्तयितुं इच्छन्ति।

प्राप्त-आवेदनानि परीक्षणानन्तरं निर्दिष्ट-राशेः जमा-कर्तुम् अनुज्ञाप्य, तदनन्तरं एकस्य अनुमत-उपयोगस्य/गतिविधेः स्थानम् अन्ये अनुमत-उपयोगे/गतिविधौ स्वीकृत्यापूर्वकं परिवर्तयितुं शक्यते। नियम 20(सी) अन्तर्गतं प्राप्त-आवेदनानां निस्तारणं “प्रथमं आगतः प्रथमं सेवितः (FIFO)” इति सिद्धान्तेन भविष्यति। विस्तृत-नियमाः रीको-वेबसाइटे उपलब्धाः।

रीको-निगमस्य अस्य प्रयासेन पट्टाधारिणः स्व-भूखण्डेषु अन्यान्याः अनुमत-क्रियाः स्वीकृतेः परं संचालयितुं शक्नुवन्ति, येन न केवलं तेषां सुविधावृद्धिः भविष्यति, किं तु राज्य-सरकारस्य राजस्व-वृद्धिः अपि, औद्योगिकरणस्य प्रवर्धनम्, नवीन-रोजगार-सृजनं च भविष्यति।

---------------

हिन्दुस्थान समाचार