उत्तराखंडस्य उद्भवति स्कीयर्स महक कवाणाय लब्धो रिलायंस फाउंडेशनसहयोगः
ज्योतिर्मठः, 26 नवंबरमासः (हि.स.)।उत्तराखण्डस्य उदयोन्मुखा स्कीइङ्-क्रीडिका महक् कवाण इत्यस्याः अन्तर्राष्ट्रीय-स्कीइङ्-प्रतियोगायां सहभागितायाः कामना शीघ्रं पूर्णा भविष्यति। रिलायन्स् फाउण्डेशन नाम संस्थानं महकायाः विदेश-प्रशिक्षणार्थं प्रायोजकरूप
औली


ज्योतिर्मठः, 26 नवंबरमासः (हि.स.)।उत्तराखण्डस्य उदयोन्मुखा स्कीइङ्-क्रीडिका महक् कवाण इत्यस्याः अन्तर्राष्ट्रीय-स्कीइङ्-प्रतियोगायां सहभागितायाः कामना शीघ्रं पूर्णा भविष्यति। रिलायन्स् फाउण्डेशन नाम संस्थानं महकायाः विदेश-प्रशिक्षणार्थं प्रायोजकरूपेण सज्जं जातम्, यस्याः सम्बन्धेन मङ्गलवारदिने मुम्बै-नगरे एम्-ओ-यू अपि हस्ताक्षरितः।

महक् कनिष्ठ-वर्गे अल्पाइन-स्कीइङ् क्षेत्रे राष्ट्रीय-स्तरीया क्रीडिका अस्ति। सा नेशनल् विंटर् गेम्स तथा खेलो इंडिया इत्येतयोः स्पर्धयोः पञ्च पदकानि प्राप्तवती, स्कीइङ्-क्रीडाक्षेत्रे स्वीयं कौशलं प्रगटयन्ती।

गतवर्षे महकायाः स्कीइङ्-प्रतियोगायै इटली-देशं प्रति गमनं निश्चितम् आसीत्, किन्तु आर्थिक-अभावात् सा अन्तर्राष्ट्रीय-स्पर्धायां सहभागितां कर्तुं न समभवति। अधुना तु रिलायन्स् फाउण्डेशन प्रायोजकरूपेण प्राप्ते महकायाः स्वप्नं शीघ्रमेव पूर्णं भविष्यति।

स्की-माउण्टनेयरिङ् असोसिएशन् उत्तराखण्ड इत्यस्य प्रवृत्त्या स्की एण्ड् स्नोबोर्ड् इण्डिया इत्यस्य अध्यक्षः शिवः केशवनः महकायाः परिचयं रिलायन्स्-समूहेन कृतवान्। तेन कारणेन महकायाः अन्ताराष्ट्रिय-स्तरस्य प्रशिक्षण-केंद्रेषु प्रशिक्षणस्य मार्गः प्रशस्तः जातः।

असोसिएशनस्य अध्यक्षः अजयः भट्टः उत्तराखण्डस्य उदयोन्मुखायाः स्की-अथलीट् महकायै प्रायोजकस्य व्यवस्था-निर्माणे यत् सहयोगं कृतं, तस्मै विन्टर् गेम्स् असोसिएशन् जम्मू–काश्मीर अध्यक्षे रऊफ् ट्रम्बू, गुल् मुस्तफा, आरिफ् खान्, हिमाचल् विन्टर् गेम्स् असोसिएशन अध्यक्षे लुदर् ठाकुर्, विन्टर् गेम्स् असोसिएशन् उत्तराखण्ड अध्यक्षे हर्षमणि व्यासे, सचिवे राकेश् रञ्जने, विकेश् डिमरि च, तथा सर्वेषां पदाधिकाऱिणां प्रति कृतज्ञतां प्रकटितवान्।

श्री-अजयः भट्टः महकायाः प्रायोजक-स्तरं प्रति मार्गदर्शने विशेषं योगदानं दत्तस्य असोसिएशन्-संरक्षकस्य एल्. एस्. मेहतायाः अपि विशेषं धन्यवादं अर्पितवान्।

हिन्दुस्थान समाचार