Enter your Email Address to subscribe to our newsletters

मुख्यमंत्री डाॅ. यादवः संविधान दिवसेऽददात् शुभकामनाः
भाेपालम्, 26 नवंबरमासः (हि.स.)। अद्य बुधवासरे संविधानदिनं राष्ट्रे सम्यक् आचर्यते। विक्रमसंवत् १९४९ तमे वर्षे नवम्बर् मासस्य षड्विंशतितमे दिने भारतस्य संविधानसभया अस्माकं देशस्य संविधानम् अङ्गीकृतम् आसीत्। एषः दिवसः संविधानस्य महत्त्वं अपि अस्मान् स्मारयति।
मुख्यमन्त्री डॉ॰ यादवः अस्मिन् अवसरि प्रदेशवासिभ्यः शुभाशंसनं दत्तवन्तः। मुख्यमन्त्री डॉ॰ यादवः सामाजिकमाध्यमे X इत्यस्मिन् स्वस्य शुभकामनासन्देशे एवम् अवदत्—
“यूयं सर्वे अपि संविधानदिने हार्दिकं अभिनन्दनं शुभकामनाश्च प्राप्नुत। अस्माकं पवित्रं संविधानं भारतस्य आत्मा, लोकतन्त्रस्य दृढतमा आधारशिला, प्रत्येकनागरिकस्य सम्मान-अधिकार-समानसन्धिषु च संवाहकः अस्ति।
स्मरणीयम्—संविधानं केवलं अधिकारान् न ददाति, किन्तु महत्स्वकर्तव्यासु अनुशासनस्य च प्रेरणां यच्छति। अतः विकसितभारतस्य निर्माणाय संविधानस्य आदर्शान् मूल्यांश्च अनुवर्तितुं वयं सर्वे संकल्पिताः भवाम।”
हिन्दुस्थान समाचार