इतिहासस्य पुटेषु 27 नवम्बरदिनांकः — हिन्दी-साहित्यस्य “मधुशाला” ग्रन्थस्य रचयिता कविः हरिवंशराय-बच्चन इत्यस्य जयन्ती
27 नवंबरमासः ,१९०७ तमे वर्षे इलाहाबादे (प्रयागराजे) जातः हरिवंशराय-बच्चनः हिन्दी-साहित्य-जगतः महान् कविषु गणनीयः आसीत्, येन कविता जन-जनस्य समीपं नीताऽभवत्। स्वस्य अनन्य-शैली, सहज-भाषा, भावपूर्ण-अभिव्यक्ति च कारणेन बच्चन-प्रभोः रचनाः अद्यापि तादृशी
b18c691a6e3e7a3a82120991718faf5c_75801262.jpg


27 नवंबरमासः ,१९०७ तमे वर्षे इलाहाबादे (प्रयागराजे) जातः हरिवंशराय-बच्चनः हिन्दी-साहित्य-जगतः महान् कविषु गणनीयः आसीत्, येन कविता जन-जनस्य समीपं नीताऽभवत्। स्वस्य अनन्य-शैली, सहज-भाषा, भावपूर्ण-अभिव्यक्ति च कारणेन बच्चन-प्रभोः रचनाः अद्यापि तादृशी एव लोकप्रियाः यथाऽस्य काले आसन्।

तस्य कालजयी-कृति “मधुशाला” इति नाम्नी तं हिन्दी-साहित्यमध्ये विशिष्टां ख्यातिं दत्तवती। सा रचना केवलं शब्द-संयोजनं न, अपितु जीवनस्य जटिलतानाम्, संघर्षाणां, आशानां च रूपकमिव उपस्थिता। बच्चन-प्रभोः अन्याः प्रमुखाः कृतयः— मधुबाला, मधुकलशः, निशानिमन्त्रणम्, खादी-के-फूल् इति च संन्ति।

स्वस्य साहित्यिक-योगदानस्य निमित्तं पद्मभूषण्, साहित्य-अकादमी-पुरस्कारः इत्यादयः बहवः सम्माना: तस्मै प्राप्ताः। सः केवलं कविः न, अपि तु कुशली अनुवादकः आसीत्। शेक्सपीयरस्य अनेकाः कृतयः तेन हिन्दी-भाषायां अनूदिताः, ये अद्यापि संदर्भरूपेण उपयुज्यन्ते। हरिवंशराय-बच्चनस्य साहित्यं मानवीय-संवेदनाभिः प्रेमणा पीडया जीवन-दर्शनस्य च गाम्भीर्येण पूर्णा अनमोल-धरोहराऽस्ति।

महत्त्वपूर्ण-घटनाचक्रः

१००१ — हिन्दु-शासकः जयपालः आक्रमणकारीणां महमूद्-गजनी-नाम्नः सैन्येन पराजितः।

१०९५ — पोप् अर्बन-द्वितीयेन प्रथम-क्रूसेड् (धर्मयुद्ध) उपदिष्टम्।

१७९५ — प्रथमं बाङ्गला-नाटकस्य मंचनम् अभवत्।

१८०७ — पुर्तगाल-राजवंशः नेपोलियनस्य सैन्यभयात् लिस्बन् त्यक्तवान्।

१८१५ — पोलैण्ड्-सम्राज्येन संविधानं स्वीकृतम्।

१८९५ — अल्फ्रेड् नोबेल् इत्यनेन नोबेल्-पुरस्कारस्य स्थापना कृताऽभूत्।

१९१२ — अल्बानिया राष्ट्रध्वजं स्वीकृतवति।

१९३२ — पोलैण्ड् तथा तत्कालीन् सोवियत्-संघेन अनाक्रमण-संधिः हस्ताक्षरा कृतः।

१९४९ — जबलपुर-निवासिभिः चन्दा-संग्रहः कृत्वा नगरपालिका-प्राङ्गणे सुभद्रा-कुमारी-चौहानस्य आदम-कद्-प्रतिमाः स्थापिताऽभवत्, यस्य अनावरणम् कवयित्री महादेवी-वर्मया कृतम्।

१९६६ — उरुग्वे देशेन संविधानं स्वीकृतम्।

१९९५ — ‘मिस् वर्ल्ड्’ १९९५ रूपेण वेनेजुएलादेशी जौकेलीन एग्वीलेरा मार्कानो चयनिता।

२००० — फ्लोरिडा-मतगणनायां जॉर्ज्-बुश् ५३७ मतैः विजयी अभवत्; तस्मात् अमेरिकायाः राष्ट्रपतिपदे दावित्वं सुदृढं जातम्।

२००१ — हब्बल्-टेलिस्कोपेन सौरमण्डलात् बहिर्गते “ओसाइरस” इति ग्रहे हाइड्रोजन-युक्त-वायुमण्डलस्य खोजा कृताऽभूत्।

२००२ — बेलारूस्-प्रधानमन्त्री जेनदि-वि-नोवित्स्की नूतन-दिल्लीं आगतः।

२००४ — अन्तरराष्ट्रीय-श्रम-संगठनस्य अध्यक्षः जुआन सोमाविया भारतं प्रापितः।

२००५ — फ्रांस-देशे इजाबेल्-दिनोरे-नामिकायाः महिलायाः जगति प्रथमं सफलं आंशिकं मुख-प्रत्यारोपणं कृतम्।

२००७ — पाकिस्तानस्य पूर्व-राष्ट्रपतिः परवेज्-मुशर्रफ् स्व-सैनिक-सहचरान् प्रति विदाई-दत्तवान्।

२००८ — उत्तरप्रदेशः षष्ठ-वेतन-आयोगं कार्यान्वितुं देशे प्रथमः राज्यो जातः।

२००८ — केन्द्र-सरकारा सर्वोच्च-न्यायालय-उच्च-न्यायालयानां न्यायधीशानां वेतनत्रिगुणवृद्धिं अनुमोदितवती।

२०१२ — यूरोज़ोन-देशैः यूनान-देशस्य आर्थिकसंकट-निवारणार्थं ४३.७ अब्ज-यूरो-ऋणस्य घोषणा कृताऽभूत्।

२०१३ — विश्वे सर्वाधिकं धनार्जनं कृतवती एनिमेशन्-चलच्चित्रम् “फ्रोजन” प्रकाशितम्।

२०१४ — आस्ट्रेलिय-क्रिकेट-क्रीडकः फिलिप्-ह्यूज् बाउन्सर्-आघातेन निधनं प्राप्तवान्।

२०१७ — उत्तरप्रदेशे उरई-नगरस्य अष्टौ गर्दभाः “पत्त्रचरने, गमले तोडने” इत्यादि आरोपैः चत्वारि दिवसानि कारागारे बद्धाः, अनन्तरं मुक्ताः।

२०१९ — पृथिव्याः अति-स्पष्ट-छवीनां ग्रहणार्थं निर्मितस्य भारतस्य कार्टोसैट्–३ उपग्रहस्य सफल-उड्डापनम्।

जन्माः

१८८१ — काशीप्रसाद् जायसवालः, भारतस्य प्रसिद्धः इतिहासकारः, पुरातत्त्व-विद्वान्।

१८८८ — गणेश-वासुदेव-मावलंकरः, स्वतन्त्रता-सेनानी, लोकसभा-प्रथमाध्यक्षः।

१९०७ — हरिवंशराय-बच्चनः, प्रसिद्धः कविः लेखकश्च।

१९४० — ब्रूस् ली, मार्शल्-आर्ट्-महानायकः।

१९४२ — मृदुला-सिंहा, भाजप-नेत्री, गोवा-पूर्व-राज्यपालः।

१९४७ — इस्माइल् उमर् गुलेह्, जिबूती-राष्ट्रस्य वर्तमान-राष्ट्रपतिः।

१९५० — कुइन ओजा, असमे गुवाहाटी-क्षेत्रस्य राजनीतिज्ञः।

१९५२ — बप्पी-लाहिड़ी, प्रसिद्धः भारतीयः गायकः संगीतकारश्च।

निधनानि

१९७६ — गजानन-त्र्यम्बक-माडखोलकरः, मराठी-उपन्यासकारः, आलोचकः, पत्रकारः च।

१९७८ — लक्ष्मीबाई-केलकरः, प्रख्यात-सामाजिक-सुधारिका।

२००२ — शिवमंगलसिंह-सुमन्, प्रगतिशील-कविः।

२००८ — विश्वनाथ-प्रसाद्-सिंहः, भारतस्य पूर्व-प्रधानमन्त्री।

२०११ — सुल्तान्-खानः, सारङ्गीवादकः शास्त्रीय-गायकः च।

२०१८ — मोहम्मद् अज़ीज्, प्रसिद्धः पार्श्वगायकः।

२०१९ — भारतीय-नौसेनायाः पूर्व-प्रमुखः एडमिरल् सुशील् कुमारः।

महत्त्वपूर्ण-दिवसः

— राष्ट्रीय-कैडेट्-कोर्-दिवसः (नवम्बर्-मासस्य चतुर्थः रविवासरः)।

------------------

हिन्दुस्थान समाचार / अंशु गुप्ता