छत्तीसगढे—डीजीपी–सम्मेलनार्थं 28–30 नवम्बरपर्यन्तं कठोराः सुरक्षाव्यवस्थाः, प्रधानमन्त्री मोदी नवनवरायपुरे स्थिते स्पीकरभवने निवासं करिष्यति
रायपुरम्, 26 नवम्बरमासः (हि.स.)। प्रधानमन्त्रिणः नरेन्द्रमोदिना, केन्द्रीयगृहमन्त्रिणा अमितशाहेन, राष्ट्रियसुरक्षासलाहकारेण अजितडोभाललेन च सह उपस्थितिभिः 28 नवम्बरात् 30 नवम्बरपर्यन्तं 60 तमं डीजीपी–सम्मेलनं नवनवरायपुरे स्थिते आईआईएम-परिसरे आयोजयिष
प्रधानमंत्री नरेन्द्र मोदी


रायपुरम्, 26 नवम्बरमासः (हि.स.)। प्रधानमन्त्रिणः नरेन्द्रमोदिना, केन्द्रीयगृहमन्त्रिणा अमितशाहेन, राष्ट्रियसुरक्षासलाहकारेण अजितडोभाललेन च सह उपस्थितिभिः 28 नवम्बरात् 30 नवम्बरपर्यन्तं 60 तमं डीजीपी–सम्मेलनं नवनवरायपुरे स्थिते आईआईएम-परिसरे आयोजयिष्यते। अस्य आयोजनार्थं विशेषसंरक्षणसमूहस्य (एसपीजी) दलं मंगलवासरे रायपुरं प्राप्तम्। अद्य छत्तीसगढ-आरक्षकैः मार्गेषु अभ्यासकार्यक्रमः भविष्यति ।

मुख्यमन्त्र्यालयेन प्रदत्तसूचनानुसारं प्रधानमन्त्री मोदी 28 नवम्बर-दिवसे सायंकाले प्रायः 7.30 वादने विशेषविमानेन रायपुरं आगमिष्यत्। सः 28 तथा 29 नवम्बरयोः—द्वौ रात्र्यौ—नवनवरायपुरे स्थिते स्पीकर-भवने निवत्स्यति। 30 नवम्बर-दिवसे सायंकाले प्रायः 5.30 वादने सः देहलीं प्रत्यागमिष्यति।

अधिकारीणामनुसारं 28–29 नवम्बरयोः प्रधानमन्त्रिणा सह अन्येऽपि अति-विशिष्टाः व्यक्तयः रायपुरं आगमिष्यन्ति।एतत् दृष्ट्वा कठोराः सुरक्षाव्यवस्थाः कृताः सन्ति। 27 नवम्बरात् आरभ्य विमानतटे अधिकारीणां अतिथीनां च स्वागतार्थं विशेषाः व्यवस्थाः करिष्यन्ते।

एसपीजी कार्यक्रम-स्थलेषु उपस्थितिः भविष्यति। तस्य अधिकारीणः कार्यक्रम-स्थलानां निरीक्षणं करिष्यन्ति। कार्यक्रमावसरे नवनवरायपुरं आच्छादितं भविष्यति। अधिकारीणामुक्त्या, अस्मिन् सम्मेलनं देशस्य सर्वेभ्यः प्रायेण 550 च अधिकारीणः सहभागं करिष्यन्ति। तेषु राज्याणां आरक्षक-महामहेश्वराः (महानिर्देशकाः), अर्धसैनिकबलानां विंशतिः महानिर्देशकाः तथा अतिरिक्त-महानिर्देशकाः च भविष्यन्ति। तान् आरक्षक-अधीक्षक-स्तरीयैः, अतिरिक्त-आरक्षक-अधीक्षक-स्तरीयैः च अधिकारीभिः स्वागतं कृत्वा पृथक्-पृथक् विश्राम-भवनेषु तथा अन्येषु स्थानेषु निवासाय व्यवस्थापयिष्यन्ति।

हिन्दुस्थान समाचार / अंशु गुप्ता