कारसेवकानां स्मृत्यर्थं राममन्दिरपरिसरे स्मारकं निर्मीयते – आलोककुमारः
राममन्दिरपरिसरे महर्षेः वाल्मीकेः, निषादराजस्य, मातुः शबेर्याश्च विशालमन्दिरं निर्मियते अयोध्यानगरम्, २६ नवम्बरमासः (हि.स.)। विश्वहिन्दूपरिषदस्य अन्ताराष्ट्रियाध्यक्षः आलोककुमारः अवदत् यत् पञ्चशतवर्षपर्यन्तं सञ्चालितस्य सङ्ग्रामस्य अनन्तरं मन्दिरन
विश्व हिन्दू परिषद के अन्तरराष्ट्रीय अध्यक्ष आलोक कुमार


राममन्दिरपरिसरे महर्षेः वाल्मीकेः, निषादराजस्य, मातुः शबेर्याश्च विशालमन्दिरं निर्मियते

अयोध्यानगरम्, २६ नवम्बरमासः (हि.स.)। विश्वहिन्दूपरिषदस्य अन्ताराष्ट्रियाध्यक्षः आलोककुमारः अवदत् यत् पञ्चशतवर्षपर्यन्तं सञ्चालितस्य सङ्ग्रामस्य अनन्तरं मन्दिरनिर्माणस्य सङ्कल्पः पूर्णः जातः। एषा कारसेवकानां रक्ततिलकस्य विजयैव। आगामित्रिमासान्तरे राममन्दिरपरिसरे तेषां स्मृत्यर्थं मनोहरस्य स्मारकस्य निर्माणं करिष्यते। सः अवोचत् यत् राममन्दिरस्य निमित्तं असंख्ये रामभक्ताः बलिदानं दत्तवन्तः। संवत्सरे १९९० तु गोलिकाः मरिताः, अनेकान् जनान् हतवन्त्यः; केवलं कोठारीभ्रातरौ न, अपि तु पञ्च कारसेवकाः तत्र मृताः आसन्।

विशेषवार्तालापे आलोककुमारः अवोचत् यत् राममन्दिरस्य परिखायां ये सप्तर्षीणां देवालयाः सन्ति, तेषु भगवान् रामस्य गुरवः, भक्ताः, मित्राणि च प्रतिष्ठितानि। सप्तदेवालयेषु महर्षिवसिष्ठः, महर्षिविश्वामित्रः, महर्षि अगस्त्यः, महर्षि–वाल्मीकि, देवी अहल्या, निषादराजः, माता शबरी च सन्ति। भगवान् रामस्य बाल्यकालात् आरभ्य शिक्षादीक्षायां मार्गदर्शने च एतेषां महान् योगदानम्। अतः तेषां गौरवगरिमयोः अनुरूपं राममन्दिरपरिसरे एव महर्षेः वाल्मीकेः, निषादराज्याः, देव्या अहल्यायाः, मातुः शबेर्याश्च विशालमन्दिरं निर्मेयम्।

आलोककुमारः अवदत् यत् राष्ट्रियस्वयंसेवकसङ्घस्य शततमः वर्षः, विश्वहिन्दूपरिषदस्य एकषष्टितमः वर्षः च, इयम् उडानं दातव्याः। अधिवक्ताः, वैद्याः, अभियन्तारः, लेखाकाराः च स्वकार्याणि आङ्ग्लभाषायां कुर्वन्ति, तेषां कार्याणि अपि पाश्चात्यसिद्धान्तेष्वेव स्थिता। पाश्चात्यस्य अवशिष्टं वयं प्रसादरूपेण स्वीकुर्मः। स्वान्तःकरणं निरूप्य अवलोकयाम। यत् अस्य भूमेः अनुकूलं, स्वदेशस्य अनुकूलं, तस्य स्वस्य बोधं पुनरवलम्बनीयम्। हिन्दुना हिन्दुजीवनं जीवितव्यम्। समाजेन सह, कुलैः सह, तैः मूल्यैः सह वर्तितव्यम्। विश्वाय आनन्दस्य सुखस्य च मार्गः दर्शनीयः—इदं ध्वजस्य अधः वयं सङ्कल्पितवन्तः।

हिन्दूनां सामर्थ्येन निर्मितः मन्दिरः

आलोककुमारः अशोकसिंघलं स्मरन् अवदत् यदा जनानां मनसि संदेहः आसीत् यत् मन्दिरं प्राप्तव्यं वा न वा, तदा अशोकसिंघलेन महान् धनराशिः व्ययिता, भूमिः क्रीता, कुसुमपुरशैलात् शिलाः आनयित्वा तासां तराशनकर्म आरब्धम्। कार्यशालायां कर्म कदापि न निरस्तम्। तस्मै नितरां विश्वासः आसीत्। भारतस्य धर्मपरायणजनस्य सामर्थ्यम्, पौरुषम्, शक्तिः च एतेभ्यः एव वयं मन्दिरं प्राप्स्याम, न कस्यचित् अनुग्रहेण—इति तस्य निश्चयः आसीत्। ये जनाः न्यायालये दीर्घकालं यावत् पक्षं रक्षितवन्तः ते तद् तपः इति मन्यन्ते स्म।

ध्वजारोहणस्य भावनाः

ध्वजारोहणस्य विषये सः अवदत्—कियत्किंचनं वचनीयं न भवति। अन्तःकरणे या तृप्तिः, आनन्दः, कृतकृत्यता, भगवति कृतज्ञता एतत्सर्वं अनिर्वचनीयम्। कार्यस्य पूर्तेः अनन्तरं या निश्चिन्तता, या आनन्दभावना, तस्याः अनुभवः अपि अभवत्।

हिन्दुस्थान समाचार / अंशु गुप्ता