Enter your Email Address to subscribe to our newsletters

नवदेहली, 26 नवम्बरमासः (हि.स.)। संविधानदिवसस्य अवसरें उपराष्ट्रपतिः सी. पी. राधाकृष्णः, गृहमंत्रि अमितशाहः, कांग्रेसाध्यक्षः मल्लिकार्जुनः खरगे, उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः, केन्द्रिय-आवास-नगरीय-विकासमन्त्री मनोहरलालः च संविधाननिर्मातॄणां नमस्कारं कृत्वा देशवासिभ्यः शुभाशयाञ् प्रेषितवन्तः। सामाजिकमाध्यमे ‘एक्स्’ इति मंचे स्वस्व संदेशान् परामर्शं कुर्वन्तः नेतारः उक्तवन्तः यत् संविधाननिर्मातृभिः न्यायः, समानता, स्वतंत्रता, बन्धुत्वं, धर्मनिरपेक्षता च इत्येते मूलसिद्धान्ताः संरक्षिताः, तथा लोकतान्त्रिकमूल्यानां सुदृढीकरणे विशेषोऽभिप्रायः कृतः। उपराष्ट्रपतिः सी. पी. राधाकृष्णः अवदत् यत् संविधानसभायाः विचारकैः देशाय कालजयी संविधानं प्रदत्तं, यत् लोकतन्त्रस्य मार्गदर्शकशक्तिः अस्ति। सः अवदत् यत् संविधाननिहिताः न्यायः, स्वतंत्रता, समानता, बन्धुत्वं च मूल्याः अस्मान् अधिकं समावेशी, सशक्तं, प्रगतिशीलं भारतं निर्मातुं प्रेरयन्ति। तेन सर्वेभ्यः संविधानस्य भावनानुसारं कार्यं कर्तुं, राष्ट्रनिर्माणे योगदानं दातुं च आह्वानं कृतम्।
गृहमन्त्री अमितशाहः बाबासाहेब भीमराव आंबेडकरः, डॉ. राजेन्द्रप्रसादः तथा संविधानसभायाः सर्वान् सदस्यान् प्रति नमस्कारं कृत्वा अवदत् यत् भारतीयसंविधानं प्रत्येकं नागरिकं समानावसरान्, सम्मानं, अधिकारांश्च ददाति, तथा राष्ट्रनिर्माणस्य मार्गं प्रशस्तं करोति।
केन्द्रिय-मार्ग-परिवहनमन्त्री नितिनगडकरीः संविधानं लोकतन्त्रस्य आत्मा इति कथयित्वा सर्वेभ्यः देशवासिभ्यः संविधानदिवसस्य तथा राष्ट्रिय-वैधानिक-दिवसस्य शुभाशयाञ् प्रेषितवान्। कांग्रेसाध्यक्षः मल्लिकार्जुनः खरगे अवदत् यत् संविधानं केवलं विधिज्ञानिनां अभिषेकः न, अपि तु जीवनयापनस्य माध्यमम् अस्ति। तेन न्यायः, समानता, स्वतंत्रता, बन्धुत्वं, धर्मनिरपेक्षता च इत्यादीनां मूलसिद्धान्तानां संरक्षणाय आह्वानं कृतम्। कांग्रेसनेता राहुलः गांधी अवदत् यत् संविधानं देशस्य प्रत्येकस्मै नागरिकाय कृतं पवित्रं वचनम् अस्ति, यत् दरिद्राणां वंचितानां च संरक्षणं शक्तिं च ददाति। तेन सर्वेभ्यः संविधानस्य रक्षां कर्तुं, तस्य मूल्यानां प्रति प्रतिबद्धाः भवितुं च आह्वानं कृतम्।
उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः संविधानदिवसे प्रदेशवासिभ्यः शुभाशयाः दत्त्वा अवदत् यत् बाबा साहेब आंबेडकरस्य दूरदर्शिता तथा अथकपरिश्रमेण निर्मितं संविधानं विश्वस्य सर्वाधिकं सशक्तं लोकतान्त्रिकमूल्यानां प्रतीकम् अस्ति। केन्द्रिय-आवासनगरीय-विकासमन्त्री मनोहरलालः अवदत् यत् संविधानं भारतस्य लोकतन्त्रं सशक्तं, समावेशी, सजीवं च कर्तुं महत्त्वपूर्णां भूमिकां निर्वहति, तथा सर्वासां महानात्मनां प्रति नमस्कारं कृतवान्।
हिन्दुस्थान समाचार / अंशु गुप्ता