चतुःषु विषयेषु विस्तृतम् ऑनलाइनमाध्यमेन आवेदनं पूरयितुम् अद्यारभ्य अंतिमः अवसरः
प्राध्यापक एवं कोच प्रतियोगी (स्कूल शिक्षा) परीक्षा-2024
राजस्थान लाेक सेवा आयाेग


जयपुरम्, 26 नवंबरमासः (हि.स.)।राजस्थान-लोकसेवा-आयोगेन माध्यमिक-शिक्षा-विभागस्य कृते आयोजितायां प्राध्यापक तथा कोच (स्कूल शिक्षा) प्रतियोगी-परীক্ষायां 2024 इतिहास–जीवविज्ञान–रसायन–वाणिज्य-विषयानां संदर्भे पूर्वं प्रकाशितायां विचारित-सूच्यां यैः अभ्यर्थिभिः प्रदत्तेषु पूर्व-अवसरेष्वपि विस्तृतम् आनलाइन-अनुपत्रं न समर्पितम्, तान् अभ्यर्थिभ्योऽन्तिम-अवसरः दत्तः।

एते अभ्यर्थिनः 26–30 नवम्बर 2025 पर्यन्तं स्वम् विस्तृतम् आवेदनपत्रम् ऑनलाइन समर्पयितुं शक्नुवन्ति।

आयोगेन प्रकाशितायाः सूचनायाः अनुसारम् सर्वेऽपि अभ्यर्थिनः स्व-SSO-ID द्वारा Recruitment Portal प्रविश्य—

My Recruitment → Detailed Form cum Scrutiny → Apply Now

इति विकल्पानां चयनं कृत्वा आवेदनं करिष्यन्ति।

आवेदनपत्रं पूर्य समर्प्य च, अभ्यर्थिभिः तस्य द्वे प्रतिलिपी स्वस्य समीपे सङ्ग्रहणीयौ।

दस्तावेज-सत्यापन-कार्यं माध्यमिक-शिक्षा-विभागेन, बीकानेरस्थितेन, भविष्यति।

एतत् सूचना-कार्यं अपि तेनैव विभागेन उचितेन माध्यमेन अभ्यर्थिभ्यः प्रदेयम्। आयोगेन अस्मिन् विषये पृथक् सूचना न दीयते।

नियत-तिथौ सत्यापनार्थं उपस्थितं न भविता अभ्यर्थी अपात्रः मन्यते, परिणामे च न विचार्यते।

दस्तावेज-सत्यापनानन्तरम् पात्र-अभ्यर्थिनां सूची निदेशालयेन आयोगं प्रति प्रेष्यते। ततः परं आयोगेन परिणामः प्रकाशितः भविष्यति, यत्र चयनित-अभ्यर्थिनां नामानि नियुक्त्यर्थं निदेशालयाय अभिस्तावितानि भविष्यन्ति।

---------------

हिन्दुस्थान समाचार