बीसीए क्रीडाङ्गणार्थं 49.61 कोटि रूप्यकाणाम् अनुदानम् अनुमोदितम्
वडोदरा,26 नवंबरमासः (हि.स.)। भारतीयक्रिकेटनियन्त्रणमण्डलम् (बीसीसीआई) राज्यक्रीडासंघेभ्यः क्रीडाङ्गणस्य विकासार्थं अनुदानं ददाति। तस्मिन् क्रमणे बड़ौदा-क्रीड़ासंघस्य (बीसीए) दीर्घकालं लंबितं बीसीए-स्टेडियमस्य अनुदानम् अधुना अनुमोदितम् अस्ति। अधुना
बीसीए स्टेडियम


वडोदरा,26 नवंबरमासः (हि.स.)। भारतीयक्रिकेटनियन्त्रणमण्डलम् (बीसीसीआई) राज्यक्रीडासंघेभ्यः क्रीडाङ्गणस्य विकासार्थं अनुदानं ददाति। तस्मिन् क्रमणे बड़ौदा-क्रीड़ासंघस्य (बीसीए) दीर्घकालं लंबितं बीसीए-स्टेडियमस्य अनुदानम् अधुना अनुमोदितम् अस्ति। अधुना एषा सम्पूर्णा राशि बीसीए-संघेन प्राप्ता भविष्यति। अद्यतनकाले बीसीए-संघस्य 85-मा वार्षिक-साधारण-सभासु (AGM) आयोजनं जातम्, यस्मिन् सदस्यानां बहुमतेन सर्वे प्रस्तावाः अनुमोदिताः। नियमावली-अनुसारं बीसीए-संघेन आवश्यक-दलिलाः बीसीसीआई-संघाय समर्पिताः आसन्। बीसीए-संघस्य अनुसारम्, बीसीसीआई-संघेन बीसीए अन्तर्राष्ट्रीयं क्रिकेट-क्रीडाङ्गणस्य अवयव-विकासार्थं लंबितं अनुदान-परिमाणं ₹49,61,59,912 + जीएसटी इति स्वीकृतम्।

बीसीए-संघस्य अभिमतानुसारं, एषा राशि क्रीडाङ्गणस्य संचालनम्, सुविधानां आधुनिकीकरणम्, भविष्य-योजनानां दृढीकरणं च करिष्यति। बीसीए-अध्यक्षः प्रणव-अमीन-नामधेयः उवाच— “एतत् प्रतिपूरणं अस्माकं अत्यन्तं महत्वपूर्णम्। आगामिनि अन्ताराष्ट्रिय-एकदिवसीय-क्रीड़ायाः तयारीषु वयं आधुनिकम्, सुगमम्, खिलाड़ियों दर्शकानां च उत्तम-अनुभवदायकं क्रीडाङ्गणं विकसितुं यत्नशीलाः स्म।”

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता