झारखंडसर्वकारस्य सामान्य प्रशासन विभागः शिथिलतया ग्रस्तः- सरयूः
पूर्वी सिंहभूमः, 26 नवंबरमासः (हि.स.)। जमशेदपुर-पश्चिमक्षेत्रस्य विधायकः सरयू-राय इत्यनेन उक्तं यत् झारखण्ड-सरकारस्य सामान्य-प्रशासन-विभागः शिथिलतायाः विषयभूतः अस्ति। अस्य फलरूपेण मुख्यालयात् प्रखण्ड-स्तरपर्यन्तं प्रशासनिक-दक्षतायाः प्रतिकूलः प्रभ
विधायक सरयू राय


पूर्वी सिंहभूमः, 26 नवंबरमासः (हि.स.)।

जमशेदपुर-पश्चिमक्षेत्रस्य विधायकः सरयू-राय इत्यनेन उक्तं यत् झारखण्ड-सरकारस्य सामान्य-प्रशासन-विभागः शिथिलतायाः विषयभूतः अस्ति। अस्य फलरूपेण मुख्यालयात् प्रखण्ड-स्तरपर्यन्तं प्रशासनिक-दक्षतायाः प्रतिकूलः प्रभावः दृश्यते। पूर्वसिंहभूम-जिलाप्रशासनम् अस्य सर्वाधिकं प्रभावितम् अस्ति।

बुधवासरे प्रकाशितायां प्रेस-विज्ञप्तौ सः अवदत् यत् अन्येभ्यः जिलादिभ्यः विभागेषु च बहुषु अत्यावश्यक-चिह्नितपदानि रिक्तानि सन्ति। कश्चन अधिकारी एकस्मिन् अधिकेषु विभागेषु प्रभारं वहति, अपि च अन्यस्मिन् पार्श्वे अष्टशीताधिक-उपसमाहर्तारः अनुभवी अधिकारीगण स्थानान्तरणानन्तरं दीर्घकालं मुख्यालये पदस्थापनस्य प्रतीक्षां कृत्वा निष्क्रिया अवस्थिताः सन्ति। नव-प्रोन्नत-भारतीय-प्रशासनिक-सेवायाः युवा-अधिकाऱ्यः अपि सदृशीं स्थितिं अनुभवन्ति।

सरयू-राय इत्यनेन उक्तं यत् जिलेषु सिविल्-एस्.डी.ओ. इत्यादयः महत्वपूर्ण-प्रशासनिक-पदानि रिक्तानि सन्ति। योग्याः पदाधिकारिणः पदस्थापनस्य प्रतीक्षां कुर्वन्ति। उपविकास-आयुक्तस्य अत्यावश्यकं पदम् अपि बहून् मासान् पर्यन्तं रिक्तं भवति, पश्चात् एव कस्मिंश्चित् सक्षम-अधिकाऱिणि तत्र पदस्थापनं क्रियते।

तस्य मतम् यत् पूर्वसिंहभूम-जिलस्य मुख्यालये—जमशेदपुरे—धालभूम्-क्षेत्रस्य एस्.डी.ओ.-नामकं पदम् अनेकमासान् यावत् रिक्तं वर्तते। एतत् महत्वपूर्णम् प्रशासनिकं पदम् दीर्घकालात् प्रभार-व्यवस्थया एव चलति। परिणामः अयं यत् जनहित-संबद्धानि अत्यावश्यक-निर्णयाः स्थगिताः, पूर्वनिर्गृहित-निर्णयानां क्रियान्वयनम् अपि शिथिलम्। जनसामान्याः समाधानार्थं प्रतीक्षां कुर्वन्ति—यदा पूर्णकालिक-सिविल्-एस्.डी.ओ. पदस्थाप्यते तदा तेषां समस्याः परिह्रियन्ते इति।

तेन मुख्यमंत्रीं प्रति निवेदनं कृतम् यत् जमशेदपुर-मुख्यालये धालभूम्-क्षेत्राय पूर्णकालिक-सिविल्-एस्.डी.ओ.-पदस्थापनं शीघ्रं करोतु। तत् कर्तुं स्वाधीनं सामान्य-प्रशासन-विभागं सक्रियम् करोतु, आवश्यकान् आदेशान् च ददातु। मुख्यालये निष्फलतः उपविष्टानां उपसमाहर्ता-स्तरस्य अनेकानां पदाधिकाऱ्यणां पदस्थापनम् अपि शीघ्रं करणीयं, यतः तेषां कृते निर्दिष्टानि रिक्तपदानि उपलब्धानि सन्ति। एवं कृत्यमाने मुख्यालयात् प्रखण्ड-स्तरपर्यन्तं सामान्य-प्रशासनस्य गतिशीलता वर्धते, कामचलाऊ-प्रशासन-व्यवस्थायाः अन्तः भवति।

---------------

हिन्दुस्थान समाचार