Enter your Email Address to subscribe to our newsletters

पटना, 26 नवंबरमासः (हि.स.)।
पौराणिक–आध्यात्मिक–सांस्कृतिक–क्रियाभिः समन्वितः हरिहर-क्षेत्र-स्थितः सोनपुर-मेला अधुना महत्त्वपूर्णस्य महोत्सवस्य रूपं प्राप्नोति। गण्डकी-नदी-तीरे स्थिते सोनपुरे मासपर्यन्तं आयोजितस्य अस्य मेलापकस्य स्वरूपं भव्यतां प्रति नयितुं बिहार-सरकारं सारण-जिलाप्रशासनं च यत्नं कुर्वतः स्तः। प्रतिवर्षं मेले भव्यतां संवर्धयितुं जनान् आकर्षयितुं च नानाविधानि नूतनानि प्रयासाः क्रियन्ते।
अधुना मेले सर्ववयस्कानां जनानां सहभागितां सुसम्बद्धां कर्तुं नानाविधानि कार्यक्रमाणि आयोजितानि। एकस्मिन् पार्श्वे विविधानां सर्वकारी-विभागानां स्टालाः व्यवस्थापिताः, अपरस्मिन् पार्श्वे मनोरञ्जनव्यापारौ लोककलाशिल्पौ च सांस्कृतिक-कार्यक्रमैः सह देशस्य प्रख्यात-कलाकाराः स्वीयान् प्रस्तुतीः दातुं मेले आगच्छन्ति।
अस्मिन् वर्षे युवानां सहभागितां निश्चयेन प्रोत्साहयितुं “सोनपुर-आइडल्” इति नूतनः प्रयासः क्रियते। अस्मिन् आयोजनं २ डिसम्बर् दिने क्वार्टर्-फाइनल् भविष्यति, यस्य निर्णायकरूपेण गायकः कुमारः सत्यं भविष्यति। ५ डिसम्बर् दिने सेमीफाइनल् आयोजितः भविष्यति, यत्र निर्णायिकायाः भूमिं गायिका अनन्या मिश्रा वहिष्यति। ७ डिसम्बर् दिने भव्यः ग्राण्ड्-फिनाले भविष्यति, यस्य प्रमुख-निर्णायिकायाः पदे प्रख्याता गायिका अनुराधा पौडवाल् भविष्यति।
युवाशक्तिं मेलापकस्य सह अधिकं सम्बद्धुं बहवः प्रयोगाः क्रियमाणाः सन्ति। अस्मिन् वर्षे पुस्तक-मेलेऽपि आयोजनं कृतम्, यः १० डिसम्बर् दिनाङ्कपर्यन्तं प्रवर्तिष्यते। साहित्ये रुचिमन्तेभ्यः साहित्य-उत्सवः २६–२७ नवम्बर् दिवसयोः आयोजितो भविष्यति। तदनन्तरं माइण्ड्-क्रस, क्राफ्ट्-शो, डॉग्-शो चापि आयोजितानि भविष्यन्ति।
मेले क्रीडासम्बद्धतां कर्तुं घोड-दौड्, हैण्ड्-बॉल्, पैरा-एथलेटिक्स्, वॉलीबॉल्, फुटबॉल्, नौका-दौड्, क्रिकेट्, टग्-ऑफ्-वॉर्, शतरञ्जः, कुश्ती, दंगल्-प्रतियोगिताः चापि प्रचलन्ति।
जिला-जनसम्पर्क-अधिकारी रविन्द्रः कुमारः अवदत् यत् मेलेस्य आध्यात्मिक–सांस्कृतिक-पहलून् मनसि स्थाप्य अस्य मेलापकस्य आधुनिकीकरणं युवासम्बन्धनं च कृत्वा तं वैश्विक-स्तरे पुनः प्रतिष्ठापयितुं प्रशासनम् अनेकान् प्रयासान् करोति। अस्यां दिशि विविधाः कार्यक्रमाः सञ्चल्यमानाः। १–२ डिसम्बर् दिवसयोः द्विदिवसीयः हरिहरनाथ-महोत्सवः अपि आयोजितः भविष्यति। हरिहरनाथ-मन्दिरे २८ डिसम्बर् पर्यन्तं रामायणस्य नाट्यमञ्चनम् अपि प्रवर्तते। ३० नवम्बर् दिने गङ्गा-आरती आयोजितव्या।
२९ नवम्बर् दिने पार्श्व-गायकः नीरज-श्रीधरः, ३० नवम्बर् दिने श्रद्धा-पण्डित्, २ डिसम्बर् दिने कुमारः सत्यम्, ३ डिसम्बर् दिने कवि-सम्मेलनम्, ५ डिसम्बर् दिने अनन्या मिश्रा, ७ डिसम्बर् दिने गायिका अनुराधा पौडवाल् च स्वीयान् प्रस्तुतीः दास्यन्ति। दिवसे दिवसेऽपि सांस्कृतिक-कार्यक्रमाणि निरन्तरं प्रचलन्ति।
विदेशीय-सैलानिनां आगमनम् अपि मेले वर्धते। पर्यटन-विभागेन तेषां निवासार्थम् अत्याधुनिक-सुविधायुक्तानि कुटीराणि निर्मितानि।
समग्रतः मेलापकस्य समग्रावधौ महोत्सव-तुल्यं वातावरणं वर्तते।
---------------
हिन्दुस्थान समाचार