मध्यप्रदेशः नर्मदा प्रवाह यात्रा 'यूनिटी मार्च'इत्यद्य इंदौरे, मुख्यमंत्री करिष्यति स्वागतं यात्रायां सम्मेलिष्यति
इंदौरम्, 26 नवंबरमासः (हि.स.)। देशं एकसूत्रे गुञ्जयन् लौहमनुष्यः सरदारवल्लभभाईपटेलस्य १५०-तमजयंतीसमये देशव्यापि चत्वारः युवक (एकता) यात्राः प्रेष्यन्ते। तासु नागपुरात् प्रवर्तमाना नर्मदाप्रवाह-यात्रा ‘यूनिटी मार्च’ इदानीं बुधवासरे इन्दौरपुरं प्रति
सीएम मोहन यादव (फाइल फोटो)


इंदौरम्, 26 नवंबरमासः (हि.स.)। देशं एकसूत्रे गुञ्जयन् लौहमनुष्यः सरदारवल्लभभाईपटेलस्य १५०-तमजयंतीसमये देशव्यापि चत्वारः युवक (एकता) यात्राः प्रेष्यन्ते। तासु नागपुरात् प्रवर्तमाना नर्मदाप्रवाह-यात्रा ‘यूनिटी मार्च’ इदानीं बुधवासरे इन्दौरपुरं प्रति आगमिष्यति। एषा यात्रा इन्दौरं धारं झाबुआं च गत्वा गुजरातस्य गोध्रानगरं प्रवेशं करिष्यति। यात्रायाः सर्वत्र भव्यं स्वागतं भविष्यति।

जनसम्पर्क-अधिकारी महिपाल-अजयः अवदत् यत् मुख्यमंत्री डॉ॰ मोहनयादवः अद्य इन्दौरे सरदारपटेलस्य प्रतिमायाम् माल्यार्पणं कृत्वा यात्रायाः शुभारम्भं करिष्यन्ति। अस्याः यात्रायाः नगरमध्ये भव्यं स्वागतं कृतvā जनसभा आयोजिताऽपि भविष्यति। अस्मिन् कार्यक्रमे मुख्यमंत्री डॉ॰ यादवः उपस्थित्य यात्रां अभिनन्दयिष्यन्ति। ततः इन्दौरात् प्रस्थितya एषा यात्रा धार-झाबुआप्रदेशौ गत्वा गुजरातस्य गोध्रा-सीमां प्रवेशं करिष्यति। यात्रायाः सर्वत्र स्वागतं करिष्यते।

युवक-यात्रायाः सम्पूर्णमार्गे सरदारपटेलस्य जीवनम् आधृत्य चित्राणि, स्मरणलेखाः, काव्यपाठः इत्यादीनां प्रदर्शनी, “जननीनाम्ना एकं वृक्षं” इति कार्यक्रमे पौधरोपणव्यवस्था, स्वच्छतायाः आयोजनम्, स्वदेशी-प्रदर्शनी, सांस्कृतिक-मण्डलानां प्रस्तुती, लोकनृत्यं, युवा-संवादः, खिलाड़ियों की सहभागिता च भविष्यति।

गौतम्पुरायां अद्य भावान्तर-योजनायाः कार्यक्रमःमुख्यमंत्री डॉ॰ मोहनयादवस्य मुख्यातिथ्ये इन्दौरजिलस्य गौतमपुरायां अद्य मध्याह्ने भावान्तर-योजनान्तर्गतम् कार्यक्रमः आयोजितः भविष्यति। मुख्यमंत्री डॉ॰ यादवः तत्र आयोजिते रोड-शो इत्यस्मिन् अपि भागं ग्रहीष्यन्ति। तदनन्तरं ते विभिन्न-विकास-कार्यानां शिलान्यासं लोकार्पणं च करिष्यन्ति।

हिन्दुस्थान समाचार