Enter your Email Address to subscribe to our newsletters


श्री बालाजी धाम हनुमान मन्दिरे ईट राइट प्लेस ऑफ वर्शिप इति प्रशिक्षणं सम्पन्नम्
फिरोजाबादम् , 27 नवंबरमासः (हि.स.)। शिकोहाबादजनपदे स्थितप्रसिद्धे श्रीबालाजिमन्दिरे गुरुवासरे समीपवर्तिषु खाद्यव्यापाऱिषु स्वच्छतायाḥ तथा खाद्यसुरक्षायाः प्रशिक्षणं प्रदत्तम्। एषः कार्यक्रमः बालाजिमन्दिरस्य ईट् राइट् प्लेस् ऑफ् वर्शिप (पवित्रं मन्दिरम्, पवित्रं भोजनम्) इति परियोजनायाः अन्तिमः सोपानः आसीत्। तस्य अनन्तरं बालाजिमन्दिरं भारतीयखाद्यसुरक्षामानकप्राधिकरणेन (एफएसएसएआई) प्रमाणितं देशस्य विरलमन्दिराणां मध्ये गणनीयम् भविष्यति।
एफएसएसएआई-प्रशिक्षकः अमितभाटी नामकः प्रशिक्षणं दत्तवान्। तेन उक्तं यत् प्रशिक्षणस्य मुख्यं केन्द्रं व्यक्तिगतस्वच्छता, परिसरस्वच्छता, एप्रणधारणम्, तथा पॉलिथीनस्थाने वस्त्रनिर्मितथैली-उपयोगः इत्येतत्स्वीकृतम्। तेन एतदपि निगदितम् यत् अद्यावधि सिद्धिविनायकः, तिरुपतिबालाजी, काशीविश्वनाथः, संकटमोचन इत्येते प्रमुखमन्दिराः एव प्रमाणिताः सन्ति।
एफ.एस्. विश्वविद्यालयस्य कुलाधिपतिः डॉ. दिलीपयादवः पवित्रस्थाने सर्वथा पवित्रतायाः रक्षणं कर्तव्यमिति आवाह्य अवदत् यत् विश्वविद्यालयरूपेण वस्त्रनिर्मितथैलान् निर्माय जनानाम् कृते निःशुल्कं वितरणं करिष्यामः, येन पॉलिथीनस्य उपयोगः निवारयितुं शक्यते।
मन्दिरव्यवस्थापनसमित्याः अध्यक्षः, प्रबन्धकः, तथा शिकोहाबादपुरातनाध्यक्षः राजीवगुप्तः अस्य पहलस्य सराहनां कृत्वा सर्वथा साहाय्यं दातुम् अवदत्।
सहायकआयुक्तः (खाद्य) चन्दनपाण्डेयः पॉलिथीन-उपयोगनिषेध-संकल्पं पुनरुक्तं खाद्यसुरक्षाधिकारी यशपालयादवः सर्वेषां व्यापारिणां पंजीकरणं कृतवान्।
मन्दिरस्य महन्ता सर्वेषां प्रति कृतज्ञतां प्रकटितवान्। तेन सह आईएमए अध्यक्षया डॉ. पूनमाग्रवालया औषधीनां विषये सामान्यजनानां ज्ञानवृद्धये उपायाः सुझिताः। कार्यक्रमे अनिलमैनेजरः, वी.एस्. गुप्तः, अखिलेशशर्मा च उपस्थिताः आसन्।
-------------
हिन्दुस्थान समाचार