राज्यपालः आनंदी बेनः कुलपतेः पाठकस्य सुपुत्राय अददात् दांपत्य जीवनस्य आशीर्वादम्
राज्यसभा सांसदः डॉ. दिनेश शर्माअपि प्राप्नोत् कानपुरम्, 27 नवम्बरमासः (हि.स.)। प्रदेशस्य राज्यपालः आनन्दीबेनपटेलः तथा पूर्वउपमुख्यमन्त्री राज्यसभासांसदः डॉ. दिनेशशर्मा इत्येतौ गुरुवासरे छत्रपतिशाहूजीमहाराजविश्वविद्यालयस्य कानपुरस्थितकुलपतिः प्र
आशीर्वाद कार्यक्रम के दौरान पूर्व उप मुख्यमंत्री डॉ दिनेश शर्मा व अन्य का छायाचित्र


कार्यक्रम के दौरान राज्यपाल आंनदी बेन पटेल व अन्य का छायाचित्र


राज्यसभा सांसदः डॉ. दिनेश शर्माअपि प्राप्नोत्

कानपुरम्, 27 नवम्बरमासः (हि.स.)।

प्रदेशस्य राज्यपालः आनन्दीबेनपटेलः तथा पूर्वउपमुख्यमन्त्री राज्यसभासांसदः डॉ. दिनेशशर्मा इत्येतौ गुरुवासरे छत्रपतिशाहूजीमहाराजविश्वविद्यालयस्य कानपुरस्थितकुलपतिः प्रो. विनयकुमारपाठकस्य गृहम् आगत्य तस्य पुत्रं विनायकपाठकं भाविदाम्पत्यजीवनाय आशीर्वादं दत्तवन्तौ।

राज्यपालेन आनन्दीबेनपटेलमहाभागया उक्तं यत् “विवाहबन्धनं जीवनस्य महत्त्वपूर्णः उत्सवः भवति।” तया विनायकपाठकं प्रति आगामी वैवाहिकजीवनाय हार्दिकाः शुभाशंसाः दत्ताः, तथा च सुखसमृद्धिभ्यः सौहार्दयुक्तदाम्पत्यजीवनस्य कामना कृताः।

पूर्वउपमुख्यमन्त्रिणा राज्यसभासांसदेना डॉ. दिनेशशर्मणा अपि विनायकपाठकं प्रति विवाहशुभेच्छाः निवेदिताः, नवजीवनारम्भे मंगलकामनाश्च अभिहिताः।

अस्मिन् अवसरे सीएस्जेएमयू-कुलपतेः पिता रामअनुजपाठकः, कुलपति प्रो. विनयपाठकः, वरिष्ठआयुर्वेदाचार्या डॉ. वन्दनापाठका च सह परिवारस्य अन्ये सदस्याः उपस्थिताः।

विनायकपाठकस्य विवाहः नवम्बरमासस्य त्रिंशत्तमे दिने सम्पद्यते।

हिन्दुस्थान समाचार