Enter your Email Address to subscribe to our newsletters

जयपुरम्, 27 नवंबरमासः (हि.स.)।
मुख्यमंत्री भजनलालः शर्मा अवदत् यत् परमपूज्यः सुन्दरसागरः जी महाराजः ज्ञानस्य अहिंसायाś च दीपं प्रज्वाल्य समाजस्य मार्गं प्रशस्यानि कुर्वन्ति। तेषां जीवनं त्यागस्य तपस्यायाः करुणायाः च अद्भुतं समन्वयम्। तेन उक्तं यत् अस्माकं सरकारः सर्वेषां धर्माणां विकासे संरक्षणे च समर्पितैव। तेन आमजनं प्रति आह्वानं कृतं यत् जैनमुनिनां उपदेशान् केवलं शृण्वीत, न तु तेषां शिक्षां जीवनप्रवृत्तौ अपि अवतारयन्तु।
शर्मा गुरुवासरे सांगानेर–शिबिर–कार्यालये आयोजिते आचार्य–सुन्दर–सागर–महाराजस्य दिव्य–देशना–कार्यक्रमे समभाष्यत। तेन अवदत् यत् जैनमुनयः साधनया परिपूर्णजीवनं यापयन्ति, ते सांसारिकसुखान् त्यक्त्वा आध्यात्मिकमार्गे निरताः भवन्ति। तेन उक्तं यत् परमपूज्यस्य सुन्दरसागर–महाराजस्य जीवनात् अस्माभिः एषा शिक्षा लभ्यते यत् सत्यं महानं विनयः, सत्यं शक्तिः अहिंसा, च सच्चं सुखं त्याग एव।
मुख्यमन्त्रिणा उक्तम् यत् जैनधर्मः अस्मान् जीवन–शिल्पं शिक्षयति। अस्य धर्मस्य चतुर्विंशतिः तीर्थंकराः मानव–जातिं सम्यक् मार्गे निरन्तरं प्रेरितवन्तः। तेन अवोचत् यत् जैनधर्मस्य श्रेष्ठा विशेषता अहिंसा परमो धर्मः इति। एतत् केवलं वाक्यम् न, अपि तु सम्पूर्णम् जीवन–दर्शनम्। अद्य विश्वं हिंसया क्लिष्टं, अतः जैनधर्मस्य एषा शिक्षाऽद्यतन–परिस्थितौ अत्यधिकं प्रासंगिकत्वं विन्दति।
सोऽअवदत् यत् जैनधर्मस्य पञ्च–महाव्रतानि—अहिंसा, सत्यं, अस्तेयम्, ब्रह्मचर्यम्, अपरिग्रहः—अद्यतनस्य भौतिकतावादिनः जगतः कृते अत्यन्तं सार्थकं संदेशं ददाति। जैनधर्मः अस्मान् शिक्षयति यत् सच्चं सुखं बाह्येषु वस्तुषु नास्ति, अपि तु आन्तरिके तुष्टौ विद्यते।
मुख्यमन्त्रिणा उक्तं यत् राज्य–सरकारा जैन–धर्मस्य मूल्येषु शिक्षासु च प्रसारार्थं प्रतिबद्धा। ते अवदन् यत् राज्य–सरकारा जैन–समाजस्य तीर्थ–स्थलेषु श्रद्धालूनाम् कृते मार्ग, पेय–जल, स्वच्छता, सुरक्षा च सुनिश्चित्य विकास–कार्याणि प्राधान्येन चलयति। कार्यक्रमे श्री–शर्मा आचार्य–सुन्दर–सागर–महाराजस्य प्रवचनानां श्रवणं कृतवान्।
मुख्यमंत्री भजनलालः शर्मा सर्वेषां सन्तानां चरण–वन्दनां कृत्वा तेषां हस्तं गृहीत्वा SFS मानसरावर–स्थितात् आदिनाथ–मन्दिरात् सांगानेर–शिबिर–कार्यालयस्य कार्यक्रमं प्रति नयामास। मार्गे पुष्पवृष्ट्या बैंड–वाद्येन च स्वागतं सम्मानं च कृतम्। कार्यक्रमे श्री–शर्मा ‘मातृभूमि–सेवक’ इति मानद–उपाध्या अलंकृतः।
ततः पूर्वं श्री–शर्मा SFS मानसरावर–स्थिते श्री–आदिनाथ–मन्दिरे दर्शनं कृत्वा प्रदेशस्य सुख–समृद्धिं कल्याणं च प्रार्थितवान्।
अस्मिन् अवसरे आचार्य–सुन्दर–सागर–महाराजः, आचार्य–शंशाक–महाराजः, सहकारिताराज्यमन्त्री गौतम–कुमार–दकः, जयपुर–ग्रेटर–उपमहापौरः पुनीत–कर्णावत् तथा जैन–मुनयः बहवः श्रद्धालवश्च उपस्थिताः आसन्।
---------------
हिन्दुस्थान समाचार