Enter your Email Address to subscribe to our newsletters

—वाराणस्यां रात्रिकालीन पर्यटनाय स्थानीय व्यापाराय, हस्तशिल्पाय चापि लप्स्यते वृद्धिः
वाराणसी, 27 नवंबरमासः (हि.स.)।उत्तरा-प्रदेशस्य धार्मिकनगरी काशी (वाराणसी) इत्यस्य ऐतिहासिकघाटाः, सनातनधर्मस्य आस्थाकेंद्रं च भवन्ति ये मन्दिराः, ते अधुना रात्रौ अपि दीप्तिमन्तो दृश्यन्ते स्म। भारतस्य सांस्कृतिक-धार्मिक-आध्यात्मिककेंद्रभूते वाराणसौ पर्यटनस्थलानां धार्मिकस्थलानां च सौन्दर्यवर्धनार्थं एकम् महत्त्वाकाङ्क्षी परियोजना प्रारभ्यते स्म।
केन्द्रस्य नरेन्द्रमोदीसरकारया, प्रदेशस्य योग्यादित्यनाथसरकारया च संयुक्तं यत् ‘एक्शन प्लान् फॉर काशी एण्ड सारनाथ’ इति रूचिकरम् आयोजनम् आरब्धम्, तस्याः अधिकारात् वाराणस्य दशसु प्रमुखस्थलेषु फसाड्-लाइटिङ्-कार्यं प्रस्तावितम्। अस्य परियोजनायाः कुलव्ययः 2410.99 लक्षरूप्यकाणि अनुमानितानि, यस्य उद्देश्यः काश्याः ऐतिहासिकधार्मिकसांस्कृतिकवैभवं रात्रौ अपि अधिकं मनोहरं कर्तुम्।
वाराणसीविकासप्राधिकरणस्य उपाध्यक्षः पूर्णबोरा इत्यनेन प्रोक्तम्— अस्मिन् प्रकल्पे असीघाटः, दशाश्वमेधघाटः, पंचगङ्घाघाटः, केदारघाटः, संकटमोचनमन्दिरम्, कालभैरवमन्दिरम्, अन्नपूर्णामन्दिरम्, भारतमातामन्दिरम्, दुर्गाकुण्डमन्दिरम्, तुलसीमानसमन्दिरं च सम्मिलितानि। अस्य परियोजनायाः मुख्यलक्ष्यम्— काश्याः धार्मिक-सांस्कृतिक-ऐतिहासिकवैभवम् रात्रौ अधिकं सौन्दर्यमयम् दर्शनीयम् च कर्तुम्। फसाड्-लाइटिङ्-प्रयोगेन एतेषां स्थलेषां भव्यतां रात्रिसमयेऽपि अनुभवितुं शक्यते, येन पर्यटकाः श्रद्धालवः च नवप्रभावं लब्धुं शक्नुवन्ति।
वीडीए-उपाध्यक्षेनेदमपि निगदितम्— अस्य योजनायाः मूलोद्देशः वाराणस्य प्रमुखस्थलान् रात्रौ आकर्षकान् सुरक्षितान् च कर्तुम्। फसाड्-लाइटिङ्-प्रयोजनं तेषां स्थापत्यकलेः ऐतिहासिकमहत्त्वस्य च प्रकटीकरणाय भविष्यति। एतादृशी योजना काशीं विश्वपर्यटनमानचित्रे दृढतरं प्रकाशयिष्यति।
अस्य प्रयासस्य फलरूपेण वाराणस्य रात्रिकालीनपर्यटनं विस्तरिष्यते, स्थानिकव्यापारिणां, हस्तशिल्पकाराणां, सांस्कृतिककार्यक्रमाणां च अप्रत्यक्षं लाभो भविष्यति। काशीम् “वैश्विक-सांस्कृतिक-राजधानी”रूपेण विकसितुं यत् दर्शनम् अस्ति, अस्मिन् परियोजनायाम् तस्य अपि अत्यन्तं महत्त्वपूर्णं स्थानम्। एषा योजना वाराणस्य वैश्विकपरिचयं सुदृढतरं करिष्यति।
हिन्दुस्थान समाचार