Enter your Email Address to subscribe to our newsletters

अररिया 28 नवम्बरमासः (हि.स.)।
रक्तदानस्य प्रोत्साहनार्थं एसएसबी षट्पञ्चाशत् वाहिन्याः कार्यवाहककमाण्डेण्टः द्वितीयकमानीयधिकारिणः च सञ्जीवकुमारस्य निर्देशनानुसारं बथनाहास्थितमुख्यालयस्य चिकित्सालये शुक्रवासरे रक्तदानशिविरस्य आयोजनं कृतम्, यस्मिन् एसएसबीस्य अधिकारी, कार्मिकाः, जवानाश्च बहुसंख्येन उपस्थिताः सन्तः आवश्यकजनानां कृते रक्तदानं कृतवन्तः।
अररिया सदर ब्लड्बैङ्केनैकदिवसीयः रक्तदानशिविरः आयोजितः। अस्मिन् शिविरे ब्लड्बैङ्क अररियायाः चिकित्सकदलम्, संस्थापकः अन्यश्च कर्मचारी, तथा षट्पञ्चाशत् वाहिन्याः अधिकारीजनाः कार्मिकाश्च उपस्थिताः आसन्।
अवसरे कार्यवाहकाधिकारिणा सञ्जीवकुमारेन रक्तदानविषये प्रचलिताः भ्रान्तयः निराकृताः। तेन उक्तं—लोगाः मन्यन्ते यत् रक्तदानात् रक्तक्षयः भवति; किन्तु एतत् मिथ्या। रक्तदानकृत्यानन्तरम् रक्तं न केवलं शुद्धं भवति, अपि तु शीघ्रमेव पुनरुत्पद्यते।
तस्मात् तेन सामान्यनागरिकान् प्रति अपि रक्तदानस्य आह्वानं कृताऽभूत्—“आवश्यकजनानां जीवनरक्षणाय सर्वेऽपि रक्तदानं कुर्वन्तु” इति।
हिन्दुस्थान समाचार