मध्‍य प्रदेशे प्रशासनव्यवस्थायाः आदर्श स्थितिः सुनिश्चेया : मुख्यमंत्री डॉ. यादवः
- मुख्यमंत्री डॉ. यादवो वीडियो कांफ्रेंसद्वारा अददात् निर्देशम् भोपालम्, 28 नवम्बरमासः (हि.स.) ।मध्यप्रदेशस्य मुख्यमन्त्र्या डॉ मोहनयादवेनेदं उक्तं यत् प्रदेशे नागरिकाणां सामान्यजनजीवनस्य सुनिश्चित्यर्थं सर्वेषु अपराधेषु पूर्णनियन्त्रणक्रियाः अनुष
मुख्यमंत्री डॉ. मोहन यादव ने की वीडियो कांफ्रेंस द्वारा कलेक्टर्स, एस पी से चर्चा


- मुख्यमंत्री डॉ. यादवो वीडियो कांफ्रेंसद्वारा अददात् निर्देशम्

भोपालम्, 28 नवम्बरमासः (हि.स.) ।मध्यप्रदेशस्य मुख्यमन्त्र्या डॉ मोहनयादवेनेदं उक्तं यत् प्रदेशे नागरिकाणां सामान्यजनजीवनस्य सुनिश्चित्यर्थं सर्वेषु अपराधेषु पूर्णनियन्त्रणक्रियाः अनुष्ठेयानि। जिलोन्मुख्ये कायदेव्यवस्थायाḥ उत्तमा आदर्शा च स्थितिः भवेत्, इति कलेक्टर एसपी च सुनिश्चितयेताम्।

मुख्यमन्त्री डॉ यादवः गुरुवासरस्य रात्रौ मुख्यमन्त्रीनिवासे प्रदेशस्य सर्वैः कलेक्टरैः एसपीद्वारा च सह विडियोसंवादेन चर्चा कृतवान्।

मुख्यमन्त्रिणा निर्दिष्टं यत्—अपराधनियन्त्रणं प्रथमप्राथमिकता भवेत्। पुलिसस्य नियमितभ्रमणम् अवश्यं भवेत्। ते अवदन्—कृषकानां कुतःचित् स्थाने खादस्य अभावः मा भवतु; युक्तं व्यवस्थापनं क्रियताम्। वितरणव्यवस्था सुधार्यतां, खादं ग्रहीतुं दीर्घश्रेण्यां स्थितेः नौबत् मा आगच्छतु। कस्यापि कृषकस्य कश्चन विघ्नः न भवेत्।

मुख्यमन्त्रिणा आदेशाः दत्ताः यत्—अधिकांशेषु जिलासु शीतप्रबलत्वं दृष्ट्वा जनतायाः कृते आवश्यकाः व्यवस्थााः क्रियन्ताम्। ग्रामेभ्यः नगरं प्रति अथवा केन्द्रेषु खादक्रयार्थम् आगताः कृषकबन्धवः यैः शीतकालदोषात् रक्षणं स्यात्, तादृशाः उपायाः अपि अनिवार्यतया व्यवस्थ्यन्ताम्।

हिन्दुस्थान समाचार