Enter your Email Address to subscribe to our newsletters

सारणम्, 28 नवंबरमासः (हि.स.)। सोनपुरमेले 29 नवम्बर तिथौ श्वानप्रदर्शनस्य आयोजनं भविष्यति। एषः वर्षः 2025 इत्यस्मिन् प्रसिद्धस्य ऐतिहासिकस्य च सोनपुरमेले अतिविशेषः, रोमांचकरश्च आकर्षणः जनसमुदायस्य कृते संयोजितः अस्ति। सारणजिलाप्रशासनस्य सौजन्येन मेले अवधिरे श्वानप्रदर्शनस्य भव्यं आयोजनं विधास्यते, यत् पशुप्रेमिणां सामान्यजनानां च मध्ये चर्चाविषयः जातः अस्ति।
अस्य आयोजनस्य निर्धारणं 29 नवम्बर 2025 तिथौ डाक्बङ्गला-मैदानम्, सोनपुरम् इत्यत्र कृतम् अस्ति। सोनपुरमेलेन सह संयुक्ता एषा दीर्घपरम्परा कुत्तकुलस्य विविधनस्लानां दृश्यप्रदर्शनेन नूनं मेलापकस्य आकर्षणं बहुगुणितं करिष्यति।
अस्मिन् प्रदर्शने देशस्य विविधप्रदेशेभ्यः समानीयाः प्रशिक्षिताः सुसज्जिताश्च बॉक्सर, डोबरमैन, कैवेलियर किंग चार्ल्स स्पैनियल, गोल्डन रिट्रीवर, फ्रेञ्च बुलडॉग इत्यादयः प्रमुखनस्लाः निर्णीताः सन्ति। एतेषां कुक्कुरकुलानां गमनशैली, आदेशपालनं, मनोहरं प्रस्तुतीकरणं च दर्शकान् मोहयिष्यति। एषः कार्यक्रमः केवलं मनोरञ्जनकेंद्रं न भविष्यति, अपि तु उचितप्रशिक्षणस्य, संवर्धनस्य, पालनस्य च महत्त्वं समाजे प्रदर्शयिष्यति यत् एते जन्तवोऽपि उत्कृष्टसहचरो भवन्ति।
सारणजिलाप्रशासनस्य अभिप्रायेण अस्य आयोजनस्य प्रमुखः उद्देश्यः पशुप्रेमिणः एकत्र मंचे संगमितुं, कुत्तकुलपालनस्य विषये समाजे सकारात्मकजागरूकता निर्माणं च अस्ति। विविधकुत्तनस्लानां, तेषां देखभालस्य, प्रशिक्षणस्य च महत्त्वं प्रति जनसामान्यं शिक्षयितुं च एषः शो महत्वपूर्णः प्रयासः भवति।सारणजिलाप्रशासनम् सर्वान् पशुप्रेमिणः, स्थानीयनिवासिनः, मेले आगच्छन्तः सामान्यजनं च एतस्मिन् रोमांचके श्वानप्रदर्शने विस्तीर्णसंख्यया भागं कर्तुं सदयम् आमन्त्रयति।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता