Enter your Email Address to subscribe to our newsletters

हरदोई, 28 नवंबरमासः (हि. स.)। हरदोई मेलामहोत्सव 2025 मध्ये 25 दिवसीय आयोजने क्रमशः शुक्रवारे क्रीडास्पर्धा आयोजिता। अस्मिन स्पर्धायाम् 100 मीटर, 200 मीटर च 400 मीटर धावनस्पर्धायाः विभिन्नवर्गेषु 40 तः अधिकाः बालकाः भागं गृहीत्वा दर्शकान् मनोरञ्जयन्ति।
100 मीटर धावनस्पर्धायाम् युवराजसिंहः प्रथमम्, सक्षमवर्मा द्वितीयम्, प्रकाशतिवारी तृतीयम् प्राप्तवान्। जूनियरवर्गस्य 200 मीटर धावनस्पर्धायाम् आर्यनकुमारः प्रथमम्, तन्मयगुप्तः द्वितीयम्, प्रिंस्वर्मा तृतीयम् भूत्वा। सामान्यवर्गे तु कृष्णेन्द्रमोहनशुक्लः प्रथमम्, शिखरमिश्रः द्वितीयम्, समीरगुप्तः तृतीयम् प्राप्तवन्तः। सीनियरवर्गस्य 200 मीटर धावनस्पर्धायाम् वीरप्रतापसिंहः स्वर्णम्, शिवममिश्रः रजतम्, सूर्यांशप्रतापसिंहः काञ्चनम् प्राप्तवन्तः।
स्पर्धायाः निर्णायकः उदयराजसिंहः। संयोजकस्य करुणाशंकरद्विवेदी निरीक्षणे समग्रः कार्यक्रमः सुचारू रूपेण सम्पन्नः। अस्मिन् अवसरे आयुषीरस्तोगी, मणिकागुप्ता, खुशबूतण्डन, विपिनमिश्रः च राजीवगुप्तः अपि उपस्थिताः।
हिन्दुस्थान समाचार / Dheeraj Maithani