भारत-दक्षिणाफ्रिकयोः एकदिवसीय-प्रतियोगितायाः कृते अद्य सायं पञ्चवादनात् पुनः अन्तर्जालचिटीकारक्षणम् आरप्स्यते।
रायपुरम्, 28 नवम्बरमासः (हि.स.)। छत्तीसगढ़प्रदेशीयराजधानीस्थिते नवनगर-रायपुरे शहीदवीरनारायणसिंह-अन्ताराष्ट्रीयक्रिकेटक्रीडाङ्गणे भारतदक्षिणाफ्रिकयोः मध्ये ३ दिसम्बरदिनाङ्के द्वितीयः एकदिवसीयक्रिकेटप्रतियोगिता भविष्यति। अस्य प्रतियोगितायाः द्वितीयपर
नवा रायपुर स्थित शहीद वीर नारायण सिंह अंतरराष्ट्रीय क्रिकेट स्टेडियम


रायपुर क्रिकेट स्टेडियम


रायपुरम्, 28 नवम्बरमासः (हि.स.)। छत्तीसगढ़प्रदेशीयराजधानीस्थिते नवनगर-रायपुरे शहीदवीरनारायणसिंह-अन्ताराष्ट्रीयक्रिकेटक्रीडाङ्गणे भारतदक्षिणाफ्रिकयोः मध्ये ३ दिसम्बरदिनाङ्के द्वितीयः एकदिवसीयक्रिकेटप्रतियोगिता भविष्यति। अस्य प्रतियोगितायाः द्वितीयपर्यायस्य अन्तर्जालचिटीकासूचनायाः सञ्चिकास्थलं अद्य शुक्रवारसायं पञ्चवादनात् उद्घाटितं भविष्यति। तदर्थं छत्तीसगढ़ राज्यक्रिकेटसंघेन टिकटजिनी डॉट इन इति जालस्थानं उत्तरदायित्वेन निर्दिष्टम्।

पूर्वं २२ नवम्बरदिनाङ्के सायं ५ वादने ४ निवेशे उद्घाटिते आरक्षणस्थले सायं ५ वादने २० निवेशे एव निमीलितं कृतम्। अस्मिन् षोडशनिवेशकालखण्डे १८ सहस्रचिटीकानां आरक्षणस्य जातमिति क्रिकेटसंघेन अभ्यधीयत। संघस्य निदेशकः विजयः शाहनामधेयः उक्तवान् यत् आरक्षणस्थले आकस्मिकरूपेण वर्धितभारस्य कारणात् सर्वरजाम्-सम्भावना आसीत्, अतः प्रथमपर्यायस्य स्थले निमीलिते परं द्वितीयपर्यायस्य आरक्षणं अद्य शुक्रवारदिनैव आरब्धा भविष्यति। अस्मिन् द्वितीयपर्यायेऽपि एकस्य आईडी-नामकस्य कोशस्य केवलं चत्वारि एव चिटीकानि दास्यन्ते।

चिटीकारक्षणं कृतानां जनानां फिजिकल्टिकिट्ग्रहणार्थं यैः चिटीकारक्षणं कृतम्, तैः दूरवाणीसहितं राजधानीस्थितबूढ़ातालाब्-नाम्नि इनडोरस्टेडियम इत्यस्य आरक्षणकेन्द्रं आगन्तव्यम्। एषः आरक्षणकेन्द्रः २४ नवम्बरदिनाङ्कात् उद्घाटितः, यः २ दिसम्बरस्य सायंकालपर्यन्तं भविष्यति। ५० सहस्राधिकदर्शकक्षमतायुक्ते अस्मिन् अन्ताराष्ट्रियक्रीडाङ्गणे क्रिकेटसंघेन ४६ सहस्रचिटीकानां विक्रयस्य सूचना प्रदत्ता।

हिन्दुस्थान समाचार / Dheeraj Maithani