Enter your Email Address to subscribe to our newsletters

पटना, 28 नवंबरमासः (हि.स.)।
बिहारस्य खेलमन्त्री श्रेयसीसिंहा अद्य विकासभवनस्थितस्वकक्षे खेलविभागस्य विस्तृतसमीक्षासभां अकार्षीत्। सभायां खेलविभागस्य वरिष्ठाधिकारीणां सह बिहारराज्यखेलप्राधिकरणस्य, बिहारखेलविश्वविद्यालयस्य, बिहारखेलअकादम्याः च प्रतिनिधयः उपस्थिताः आसन्।
सभायां खेलविभागस्य अपरमुख्यसचिवेन विभागस्य विभिन्नयोजनाः गतिविधयः च विषये विस्तृतं प्रस्तुतीकरणं दत्तम्। उक्तम्—668 कोटिरूप्यकाणां बजेटस्य 498 कोटिरूप्यकाणां व्ययः भवननिर्माणे, खेलअवसंरचनाविकासे, आन्तरराष्ट्रीयखेलआयोजनेषु, एकलव्यकेंद्रेषु, ओपन-जिम्, मल्टी-जिम् तथा जिला-पंचायतस्तरीयखेलमैदाननिर्माणेषु कृतः।
एकलव्यकेंद्राणां प्रगतेः समीक्षा कुर्वन् अवदत्—एतेषु केंद्रेषु बालकानां कृते आवासीयसुविधा सह विद्यालयीयशिक्षाकालेव खेलप्रशिक्षणं दत्तम्। अद्य प्रदेशस्य प्रत्येकजिले तत्र लोकप्रियखेलविधायाः आधारं कृत्वा एकलव्यकेंद्राणि स्थापितानि। 64 केंद्राणि स्थापयितुं लक्ष्यं निश्चितम्, यत्र 54 केंद्राणि सफलतया कार्यरतानि। मन्त्रिणी श्रेयसीसिंहा एतेषां केंद्राणां संचालनं व्यवस्था च विशदतः परीक्षितवती।
मन्त्रिणा राज्यस्य पदकविजेतृखिलाडीनां बिहारसरकारसेवायां नियुक्तिस्थितिः अपि ज्ञाता, यत् एतत् राज्यस्य खेलपरिस्थितिकीमध्ये महत्त्वपूर्णं सकारात्मकम् प्रभावं जनयिष्यति इति तैः उक्तम्।
खेलछात्रवृत्तियोजनां विषये अपरमुख्यसचिवेन सूचितम्—एषा योजना खिलाड़ियों प्रति प्रोत्साहनस्य कृते अत्यन्तं प्रभावी, सा च त्रिस्तरीय रूपेण प्रदीयते।
सभायां ‘मशाल्’ प्रतियोगितायाः अपि समीक्षा कृता, यस्याः अन्तर्गते अतीतानां डेढवर्षेषु बिहारस्य सर्वेषु जिलेषु प्रखण्डेषु च 16 लाखाधिकानां विद्यार्थिनां बैटरी-परीक्षणम् कृतम्। पंचायतस्तरे मनरेगामार्गेण कृतानां खेलमैदाननिर्माणानां समीक्षा च जाताः। 5425 मैदानानि सूचीबद्धानि, यस्य 4662 पूर्णानि, 763 त्वरितगत्या निर्माणाधीनानि।
मन्त्रिणी श्रेयसीसिंह खेलक्लब्-चुनावानां स्थितिमपि ज्ञातवती। अपरमुख्यसचिवेन उक्तम्—खेलक्लबानां कृते 21000 से अधिक आवेदना प्राप्तानि, प्रत्येकग्रामपंचायते नगरपंचायते च अध्यक्ष सचिव कोषाध्यक्षाः च चयनिताः।
प्रखण्डस्तरीय आउटडोर-स्टेडियम-परियोजनायाः अन्तर्गतं 257 स्टेडियमाः पूर्णाः, 77 स्टेडियमाः नूतनतया अनुमोदिताः। मन्त्रिणी कृतं यत्—एषां स्टेडियमानां संरक्षणकर्तव्यं स्थानीयनिकायैः सुनिश्चितव्यं; खेलक्लबानां माध्यमेन एतान्यवसंरचनाः सक्रियतया उपयोजनीयाः।
जिलास्तर-प्रमण्डलस्तरनिर्मितखेलअवसंरचनानां नियमितदेखरेखि विशेषबलं दत्तम्, तथा निर्देशः कृतः यत्—प्रदेशस्य विभिन्नजिलेषु उपलब्धां खेलप्रतिभां दृष्ट्वा अनुकूलाः खेलकेंद्राः विकसितव्याः, येन युवानां स्वविधायाः अनुरूपाः सुविधाः सुलभाः स्युः।
मुख्यमन्त्रिणः प्रगतियात्रा अवसरे उद्घोषिताः खेलविभागसम्बद्धाः 14 परियोजनाः अपि परीक्षिताः—एतासां सर्वासां कार्यप्रगतिरेव सन्तोषजनका, यत्र 8 परियोजनाः शीघ्रगत्या प्रचलन्ति, समयसीमायां पूर्णतां प्राप्स्यन्ति।
भोजपुरस्थितस्य बिहारखेलविश्वविद्यालयस्य प्रवेशस्थिति प्रशिक्षणविधामपि परीक्षिता। मन्त्रिणी श्रेयसीसिंहा विश्वविद्यालयस्य कुलपतिना नामांकितैः छात्रैः च साक्षात् कृत्वा सुविधाः पाठ्यक्रमं च अवगतम्।
अतिरिक्ततया मोइनुलहक-स्टेडियम, बी पी सिन्हा राज्य-शारीरिकशिक्षासंस्थानम्, राजगीर-अन्तरराष्ट्रीय-क्रिकेट्-स्टेडियम, राजगीर-स्पोर्ट्स-कॉम्प्लेक्स इत्यादयः महत्त्वाकांक्षिण्यः परियोजनाः परीक्षिताः।
अन्ते तैः भारतीयखेलप्राधिकरणस्य (साई) केंद्राध्यक्षानां प्रति आदेशः दत्तः—यत् राज्यस्य सर्वेषु जिलेषु उपलब्धानां खेलप्रतिभानां विस्तृतमूल्यांकनम् उपस्थाप्यताम्, येन खेलविकासस्य रणनीतिः अधिकप्रभाविणी भवेत्।
---------------
हिन्दुस्थान समाचार